SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ॥२६॥ पाहुः- "प्रत्येकं रूपादिरूपाः परमाणवः," ततस्तन्मतविकुट्टनार्थमाह-'नय रूवाणूवि केवलो अस्थित्ति' न च 8 संग्रहणि, रूपाणुरपि केवलो-रसादिविकलोऽस्ति, उपलक्षणमेतत् नापि रसाधणवः केवलाः सन्तीति । कुत इत्याह-तस्यरूपाणोः रसायनुवेधात् । तथाहि-य एव घृतपरमाणवश्चक्षुषोपलभ्यन्ते त एव रसनया मधुररसतया आखाद्यन्ते, मृदुस्पर्शविशेषखभावतया च स्पृश्यन्ते, ततोऽस्ति रूपाणूनां रसायनुवेधः, तथा तेषामपि रसाधणूनां तदनुवेधात्रूपाद्यनुवेधात्, तथा प्रत्यक्षत एवोपलम्भात् । तथाहि-य एवेक्षुरसपरमाणवो मधुररसतया आखाद्यन्ते य एव च कठिनकामिनीकुचकलशपरमाण वः करादिना स्पृश्यन्ते त एव रूपगुणानुषक्ता उपलभ्यन्ते, अन्यथा तेषां चक्षुषोपलम्भो न स्यात् , तेषां तदविषयत्वात् , तथाच प्रत्यक्षविरोध इति ॥ ७१५॥ अत्रैवाशङ्काशेष परिहरन्नाह णयऽमुत्ता एव गुणा एते खस्सेव तदणुवेहेवि । अद्दरिसणप्पसंगा मुत्तामुत्तेक्कभावो वा ॥ ७१६ ॥ न च एते रूपादयो गुणा अमूर्ती एव । कुत इत्याह-अदर्शनप्रसङ्गात् । अथ कथमदर्शनप्रसङ्गो यावता मूर्ति-18| ॥२६॥ मता द्रव्येण सहानुवेधात् दर्शनं भविष्यतीत्यत आह-'खस्सेव तदणुवेहेवि' तेन-मूर्त्तिमता द्रव्येणानुवेधेऽपि आस्तामननुवेधे इत्यपिशब्दार्थः, खस्येव-आकाशस्येव अदर्शनप्रसङ्गः । आकाशस्यापि हि रूपादीनामिव तेन मूर्त्तिमता SSAGESGAROSAROSAROCCOLORORSCORE Jain Educatio n al For Private & Personel Use Only olaw.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy