________________
धर्मसंग्रहणीवृत्तिः
॥३५०॥
Jain Education
स्थमिह जायणाओ जइ मुच्चइ हंत एव मोत्तवो । आहारोव हु जइणा अजाइओ जं न होइति ॥ १०२५ ॥
यदि वस्त्रमिह याञ्चातो - याञ्चादोषान्मुच्यते हन्त एवं सत्याहारोऽपि यतिना सर्वथा मोक्तव्य एव, हुरवधारणे, |तुल्यदोषत्वात् । एतदेवाह - 'अजाइओ जं न होइत्ति' यत् - यस्मात् कारणादाहारोऽपि यतेर्नायाचितो भवति । " सघं से जाइयं होइ नत्थि किंचि अजाइयमिति” वचनप्रामाण्यात् ॥ १०२५ ।। अत्र परस्य मतमाहअह धम्मका परिवालणेण उवगारगो तओ दिट्टो । ariपि हु एवंचिय उवगारगमो मुणेतनं ॥। १०२६ ॥
अथोच्येत 'तउत्ति 'सक आहारो धर्म्मकायपरिपालनेन - धर्म्मार्थं कायो धर्म्मकायस्तस्य परिपालनं तेनोपकारको दृष्टस्ततश्चेत्थं महोपकारित्वादाहारस्याल्पीयान् भवन्नपि याञ्चादोषो न बाधायेति । अत्राह - 'वत्थंपीत्यादि' ननु वस्त्रमपि 'हु' निश्चितमेवमेव - आहारवदेव उपकारकमेव ज्ञातव्यम् । 'मो' इति निपातोऽवधारणे ॥ १०२६ ॥ उपकारकमेव ( उपकारमेव ) दर्शयति
१ सर्व तस्य याचितं भवति नास्ति किंचिदद्याचितम् ।
For Private & Personal Use Only
परिग्रहविरतौ धर्मोपकरण
स्यापरि
ग्रहता
॥३५०॥
jainelibrary.org