________________
Jain Education I
दण्डग्रहणे च क्रियमाणे 'हथियारसावेक्खयत्ति' हास्तिकारसापेक्षता प्रहरणसापेक्षता, सा च सकलजन्तुषु | मैत्री भावमनुसरतो यतेरेकान्तेन विरुद्धा । आदिशब्दादन्येऽप्येवजातीया दोषा विज्ञेया इति । खपक्षे पुनः परो | दोषाभावमाह - 'एए ण होंतीत्यादि एते पूर्वोक्ता वस्त्रादिगता दोषाः सर्वेऽप्येकान्ततः परं - केवलं त्यक्तग्रन्थस्य सतो न भवन्तीति ॥ १०२२ ॥
किंच णियं चिय रूवं दद्दृणं तस्स हों (हो ) ति संवेगो ।
vasaisanit करेमि ता णिययकरणिजं ॥ १०२३ ॥
किंच निजमेव रूपं दृष्ट्वा तस्य - साधोर्भवति संवेगो यथा - प्रत्रजितोऽहमग्रन्थच, 'ता' तस्मात्किमेभिर्वस्त्रादिभिः परिगृह्यमाणैः नैर्ग्रन्ध्यविघातकारिभिः करोमि निजं करणीयमिति ॥ १०२३ ॥ उपसंहारमाहतम्हा चइऊण घरं तं चैव पुणो अणिच्छमाणेणं । निग्गंथेणं जइणा होयवं निम्ममत्तेणं ॥ १०२४ ॥
यत एवं वस्त्रादिपरिग्रहेऽनेक दोषसंभवस्तस्मात् त्यक्त्वा गृहं तदेव-गृहं पुनरनिच्छता सता यतिना निर्ग्रन्थेनवस्त्रादिग्रन्थरहितेन निर्ममत्वेन - ममत्वविकलेन भवितव्यमिति । १०२४ ॥ अत्राचार्य आह
For Private & Personal Use Only
-
jainelibrary.org