________________
धर्मसंग्रहणीवृत्तिः
॥३४९ ॥
Jain Education
क्यतया निःशेषतः परिभोगे सति अजीर्णमुपजायते अजीर्णत्वे च सति ग्लानत्वमिति । १०२० ॥ रजोहरणमाश्रित्य दोषमाह
हरणम्मि पमजणदोसा कीडघरवुज्झ ( छाय) णादीया । सिं चैव य अंडगवियोगमादी य विन्नेया ॥ १०२१ ॥
रजोहरणे प्रमार्जनदोषाः 'कीडघरबुज ( छाय) णाईयत्ति' कीटगृहस्थगनादयः, रजोहरणेन हि प्रमार्जनं विधीयते, तस्य तदर्थत्वात्, प्रमार्जने च क्रियमाणे रजसा कीटग्रहाणां स्थगनं भवति, आदिशब्दात्कीटगृहस्थगने सति तेषां कीटानां प्राणविपत्तिः केषांचिदपि चाल्पकायानां रजोहरणसंस्पर्शमात्रादपि प्राणव्यपरोपणमित्यादि परिगृह्यते । तथा 'तेसिमित्यादि' तेषामेव च कीटानां रजोहरणेन प्रमार्जने क्रियमाणे सत्यण्डकवियोगादय आदिशब्दात्प्रव|न्धगमनविनाशभोग्यसिक्थादिविरहरजः पूरितदरिसत्त्वसंसक्त्यादयो दोषा विज्ञेयाः ॥। १०२१ ॥ दण्डमधिकृत्य
दूषणमाह
डंडग्गहणम्मिवि हथियारसावेक्खयादिया दोसा ।
ते
पुण (एए) ण होंति एगंततो परं चत्तगंथस्स ॥ ९०२२ ॥
For Private & Personal Use Only
परिग्रहविरतौ धर्मो
पकरण
स्यापरि
ग्रहता
॥ ३४९ ॥
www.jainelibrary.org