SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३४९ ॥ Jain Education क्यतया निःशेषतः परिभोगे सति अजीर्णमुपजायते अजीर्णत्वे च सति ग्लानत्वमिति । १०२० ॥ रजोहरणमाश्रित्य दोषमाह हरणम्मि पमजणदोसा कीडघरवुज्झ ( छाय) णादीया । सिं चैव य अंडगवियोगमादी य विन्नेया ॥ १०२१ ॥ रजोहरणे प्रमार्जनदोषाः 'कीडघरबुज ( छाय) णाईयत्ति' कीटगृहस्थगनादयः, रजोहरणेन हि प्रमार्जनं विधीयते, तस्य तदर्थत्वात्, प्रमार्जने च क्रियमाणे रजसा कीटग्रहाणां स्थगनं भवति, आदिशब्दात्कीटगृहस्थगने सति तेषां कीटानां प्राणविपत्तिः केषांचिदपि चाल्पकायानां रजोहरणसंस्पर्शमात्रादपि प्राणव्यपरोपणमित्यादि परिगृह्यते । तथा 'तेसिमित्यादि' तेषामेव च कीटानां रजोहरणेन प्रमार्जने क्रियमाणे सत्यण्डकवियोगादय आदिशब्दात्प्रव|न्धगमनविनाशभोग्यसिक्थादिविरहरजः पूरितदरिसत्त्वसंसक्त्यादयो दोषा विज्ञेयाः ॥। १०२१ ॥ दण्डमधिकृत्य दूषणमाह डंडग्गहणम्मिवि हथियारसावेक्खयादिया दोसा । ते पुण (एए) ण होंति एगंततो परं चत्तगंथस्स ॥ ९०२२ ॥ For Private & Personal Use Only परिग्रहविरतौ धर्मो पकरण स्यापरि ग्रहता ॥ ३४९ ॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy