SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ धर्म. ५९ Jain Education ग्रहमल्पं बहुं वा प्रतिषेधता वस्त्रमपि प्रतिकुष्टं- निराकृतं गुरुप्रतिकुष्टस्य च वस्त्रस्य परिग्रहे सति गुर्वाज्ञाभङ्गस्तद्भङ्गे चं शेषसकलानुष्ठानविफलता, तदुक्तम् - " आणाएं चिय चरणं तब्भंगे जाण किन्न भग्गन्ति ? । आणं च अइकमंतो कस्साएसा कुणइ सेसं ? ॥१॥” इति, अपि च- यदि यतिनाऽपि वस्त्रं परिधीयते ततः सोऽपि गृहस्थ एव स्यात्, न यतिः, वस्त्रपरिधानं हि गृहिलिङ्गमिति । 'गंथमोत्ति' इह यतयः समये तत्र तत्र देशे निर्ग्रन्था एव प्रशस्यन्ते वस्त्रं च ग्रन्थस्तत्कथमेतत् यतयः परिगृह्णीयुरिति ? । 'मो' इति पादपूरणे । एतेऽनन्तरोक्ता वस्त्रदोषा - वस्त्रपरिग्रहाभ्युपगमे दोषाः ॥ १०१९ ॥ पत्तमिव एते च नवर विसेसोऽणिवारियं गहणं । आहारस्स तहच्चि परिभोगेऽजीर गेलपणं ॥ १०२० ॥ पात्रेऽपि एत एव - पूर्वोक्ता दोषा द्रष्टव्या नवरं - केवलमयं विशेषः यदुत पात्रे सत्याहारस्यानिवारितमधिकमित्यर्थः ग्रहणं भवति, तथा च सति तथैव यथा ग्रहणं तथैव तस्याहारस्या (स्य ) दुर्लभतया विराधनाभयाद्वा त्यक्तुमश १ आज्ञयैव चरणं तद्भङ्गे जानीहि किं न भग्नमिति । आज्ञां चातिक्रामन्कस्यादेशात्करोति शेषम् ? ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy