________________
धर्मसंग्रह- णीवृत्तिः
॥३३४॥
SACRACOCALCCASSAGE
क्यानिवृत्तेस्तद्विषया महती गृद्धिरुपजायते, ततश्चार्तध्यानादय इति सुप्रसिद्धमेतत् ॥ ९६२ ॥ तदेवं सर्वानपि । | मैथुननिहेतून् समर्थ्य दृष्टान्तोपन्यासपूर्वकं साध्यमुपसंहरन्नाह
| वृत्तौस्त्री___ तम्हा रागादिविवजिएण पासवणमादिकिरियव ।
प्रतिषेवा
निर्दोषता. वेदम्मि उदिन्नम्मी थीपडिसेवावि कायवा ॥ ९६३॥
निराकारः यत एवं तस्माद्वेदे उदीर्णे सति रागादिविवर्जितेन प्रस्रवणादिक्रियेव स्त्रीप्रतिसेवाऽपि कर्तव्या ॥ ९६३ ॥ अत्राचार्य आह
एवमिह कम्मगुरुणो मिच्छादिट्ठी अणारिया केई ।
इंदियकसायवसगा मग्गं नासेंति मंदमती ॥ ९६४ ॥एवम्-उक्तेन प्रकारेण इह-जगति कर्मगुरवो मिथ्यादृष्टयोऽनार्याः केचिदिन्द्रियकषायवशगा मार्ग-मोक्षस्य पन्थानं नाशयन्ति मन्दमतयस्तदत्र प्रतिविधीयते ॥९६४ ॥
॥३३४॥ सपरोभयपावातो रागादिपसत्तिओ दढतरागं । सुहझाणाभावातो जलगिंधणखेवणातेणं ॥ ९६५ ॥
Jain Education
For Private & Personel Use Only
HDainelibrary.org