SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह- णीवृत्तिः ॥३३४॥ SACRACOCALCCASSAGE क्यानिवृत्तेस्तद्विषया महती गृद्धिरुपजायते, ततश्चार्तध्यानादय इति सुप्रसिद्धमेतत् ॥ ९६२ ॥ तदेवं सर्वानपि । | मैथुननिहेतून् समर्थ्य दृष्टान्तोपन्यासपूर्वकं साध्यमुपसंहरन्नाह | वृत्तौस्त्री___ तम्हा रागादिविवजिएण पासवणमादिकिरियव । प्रतिषेवा निर्दोषता. वेदम्मि उदिन्नम्मी थीपडिसेवावि कायवा ॥ ९६३॥ निराकारः यत एवं तस्माद्वेदे उदीर्णे सति रागादिविवर्जितेन प्रस्रवणादिक्रियेव स्त्रीप्रतिसेवाऽपि कर्तव्या ॥ ९६३ ॥ अत्राचार्य आह एवमिह कम्मगुरुणो मिच्छादिट्ठी अणारिया केई । इंदियकसायवसगा मग्गं नासेंति मंदमती ॥ ९६४ ॥एवम्-उक्तेन प्रकारेण इह-जगति कर्मगुरवो मिथ्यादृष्टयोऽनार्याः केचिदिन्द्रियकषायवशगा मार्ग-मोक्षस्य पन्थानं नाशयन्ति मन्दमतयस्तदत्र प्रतिविधीयते ॥९६४ ॥ ॥३३४॥ सपरोभयपावातो रागादिपसत्तिओ दढतरागं । सुहझाणाभावातो जलगिंधणखेवणातेणं ॥ ९६५ ॥ Jain Education For Private & Personel Use Only HDainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy