________________
धर्म
॥२५५॥
Jain Education
दपक्षे चाभ्युपगम्यमाने सर्वासामपि शक्तीनामेकत्वं प्राप्नोति, एकस्मादालयादनन्यत्वात्, तत्खरूपवत् ॥ ६९६ ॥ एतदेव भावयति
एगो स आलयो जं तत्तोऽभिन्नाण णत्थि नाणत्तं । नाणवि य पावति तदभेदा आलयबहुत्तं ॥ ६९७ ॥
यत् - यस्मात्स आलय एकस्ततः - तस्मादालयादभिन्नानां शक्तीनां नैव नानात्वमस्ति नैवं नानात्वमुपपद्यते, नानात्वे वा तासां शक्तीनामिष्यमाणे तदभेदात्-शक्त्यभेदादालयस्य बहुत्वं प्राग्नोति, तथा च सत्यभ्युपगमविरोधः ॥ ६९७॥ पक्षान्तरं दूषयितुमाशङ्कते -
अह ता भिन्नाभिन्ना विरोहतो णेस संगतो पक्खो । य एतावच्चा अवच्चसदप्पवित्तीओ ॥ ६९८ ॥
अथ ताः- शक्तय आलयात्सकाशान्न भिन्ना नाप्यभिन्नाः किंतु भिन्नाभिन्नास्ततो न कश्चिद्दोषः इति मन्येथाः अत्राह - 'विरोहेत्यादि' विरोधतो - विरोधदोषप्रसङ्गात् नैप पक्षः संगतः । तथाहि - यदि भिन्नाः कथमभिन्नाः अथाभिन्ना
For Private & Personal Use Only
संग्रहणि
॥२५५॥
w.jainelibrary.org