SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ तदभावम्मि य कह गज्झरूवता अह सरूवगज्झाओ? । नियरूवगाहगत्तेवि कहं णु तं गज्झरूवं तु ?॥ ६७७॥ तदभावे च-सर्वथा ग्राहकज्ञानाभावे च कथं ग्राह्यरूपता भवेत् १, ग्राहकापेक्षं हि ग्राह्यं तत्कथं तदभावे ग्राह्यरूपता भवेदिति । अथोच्येत 'सरूवगज्झाओत्ति' भावप्रधानोऽयं निर्देशः, खरूपग्राह्यत्वात् ग्राह्यरूपता, तद्धि खसंवेदनखभावं, ततस्तस्य खखरूपमेव ग्राहक, खरूपग्राहकापेक्षया च ग्राह्यरूपतेति । अत्राह-नियरूवेत्यादि' निजं रूपं ग्राहकं यस्य तस्य भावस्तस्मिन्नपि अभ्युपगम्यमाने सति कथं नु तत् ज्ञानं ग्राह्यरूपमेव ?, तुरवधारणे, नैवेतिभावः। ग्राहकरूपत्वस्यापीदानीमभ्युपगमादिति ॥ ६७७॥ द्वियीयं पक्षमाशय दूषयति अह गाहगरूवं चिय इय(च)वि गज्झस्सऽभावतो णेयं । विवरीयं सवं चिय जं भणितं गज्झपकम्मि ॥ ६७८॥ अथ मन्येथास्तत् ज्ञानं ग्राहकरूपमेवेति पक्षो न ग्राह्यरूपमिति । अत्राह-'इयवीत्यादि' इत्यपि अस्मिन्नपि पक्षेऽभ्युपगम्यमाने ग्राह्यस्याभावात् सर्वथा ग्राह्यरूपस्य ज्ञानान्तरस्याभावाद्यद्भणितं ग्राह्यपक्षे दूषणं तत्सर्व विपरीत ज्ञेयम्, तथाहि-यदि तत् ज्ञानं ग्राहकरूपमेवेत्यभ्युपगमस्तर्हि समस्तेऽपि भुवने सकलज्ञानानां ग्राहकरूपैकखभाव Jain Educatio n al For Private & Personel Use Only Krww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy