________________
तदभावम्मि य कह गज्झरूवता अह सरूवगज्झाओ? ।
नियरूवगाहगत्तेवि कहं णु तं गज्झरूवं तु ?॥ ६७७॥ तदभावे च-सर्वथा ग्राहकज्ञानाभावे च कथं ग्राह्यरूपता भवेत् १, ग्राहकापेक्षं हि ग्राह्यं तत्कथं तदभावे ग्राह्यरूपता भवेदिति । अथोच्येत 'सरूवगज्झाओत्ति' भावप्रधानोऽयं निर्देशः, खरूपग्राह्यत्वात् ग्राह्यरूपता, तद्धि खसंवेदनखभावं, ततस्तस्य खखरूपमेव ग्राहक, खरूपग्राहकापेक्षया च ग्राह्यरूपतेति । अत्राह-नियरूवेत्यादि' निजं रूपं ग्राहकं यस्य तस्य भावस्तस्मिन्नपि अभ्युपगम्यमाने सति कथं नु तत् ज्ञानं ग्राह्यरूपमेव ?, तुरवधारणे, नैवेतिभावः। ग्राहकरूपत्वस्यापीदानीमभ्युपगमादिति ॥ ६७७॥ द्वियीयं पक्षमाशय दूषयति
अह गाहगरूवं चिय इय(च)वि गज्झस्सऽभावतो णेयं ।
विवरीयं सवं चिय जं भणितं गज्झपकम्मि ॥ ६७८॥ अथ मन्येथास्तत् ज्ञानं ग्राहकरूपमेवेति पक्षो न ग्राह्यरूपमिति । अत्राह-'इयवीत्यादि' इत्यपि अस्मिन्नपि पक्षेऽभ्युपगम्यमाने ग्राह्यस्याभावात् सर्वथा ग्राह्यरूपस्य ज्ञानान्तरस्याभावाद्यद्भणितं ग्राह्यपक्षे दूषणं तत्सर्व विपरीत ज्ञेयम्, तथाहि-यदि तत् ज्ञानं ग्राहकरूपमेवेत्यभ्युपगमस्तर्हि समस्तेऽपि भुवने सकलज्ञानानां ग्राहकरूपैकखभाव
Jain Educatio
n
al
For Private & Personel Use Only
Krww.jainelibrary.org