SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ धर्म ॥२५॥ CARWA4%ASA त्वाभ्युपगमात् सर्वथा न समस्ति ग्राह्यं विज्ञानं, तदभावे च कथं ग्राहकरूपता, ग्राह्यापेक्षयैव तस्याः संभवात् । अयसंग्रहणि. खरूपनाखापेक्षया ग्राहकरूपता न तर्हि तद्विज्ञानं प्राहकमेव, ग्राह्यरूपत्वस्यापीदानीमभ्युपगमादिति ॥ ६७८ ॥ तृतीयं पक्षमधिकृत्याह सिय तं उभयागारं विरोहभावा ण संगतमिदपि । तेसिपि मिहोभेओऽभेदो उभय व होजाहि ? ॥ ६७९ ॥ खादेतत् , तत्-विज्ञानमुभयाकारं-ग्राहकरूपं ग्राह्यरूपं च, ततो न कश्चिदिह पूर्वोक्तदोषावकाशः । अत्राह-'विरोहेत्यादि' इदमपि उभयाकारत्वं न संगतम् । कुत इत्याह-विरोधभावात् । तथाहि-तत् ज्ञानमेकखभावं तद्यदि | ग्राहकरूपं कथं पाखरूपं ? ग्राह्यरूपं चेत् कथं ग्राहकरूपमिति । अन्यच्च, तयोरपि-ग्राह्याकारग्राहकाकारयोर्मिथ:-1 परस्परं भेदो वा स्वादभेदो वा उभयं वेति ? पक्षत्रयम् ॥ ६७९ ॥ तत्राद्यपक्षमधिकृत्साह भेदे कहमेगं गणु उभयागार ? णहेगवावित्त । दोण्ह विरुष्ठाण जतो दि₹ इंटुं च समयम्मि ॥ ६८० ॥ यदि भेदस्तहि तस्मिन् संति कथं नन्वेकं सत् उमयाकारं भवेत् ?, नैव मवेदिति भावः । कुत इत्याह-यतो %AGESक ॥२५ ॥ in Educatar i na For Private & Personal Use Only S aw.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy