________________
धर्म
॥२५॥
CARWA4%ASA
त्वाभ्युपगमात् सर्वथा न समस्ति ग्राह्यं विज्ञानं, तदभावे च कथं ग्राहकरूपता, ग्राह्यापेक्षयैव तस्याः संभवात् । अयसंग्रहणि. खरूपनाखापेक्षया ग्राहकरूपता न तर्हि तद्विज्ञानं प्राहकमेव, ग्राह्यरूपत्वस्यापीदानीमभ्युपगमादिति ॥ ६७८ ॥ तृतीयं पक्षमधिकृत्याह
सिय तं उभयागारं विरोहभावा ण संगतमिदपि ।
तेसिपि मिहोभेओऽभेदो उभय व होजाहि ? ॥ ६७९ ॥ खादेतत् , तत्-विज्ञानमुभयाकारं-ग्राहकरूपं ग्राह्यरूपं च, ततो न कश्चिदिह पूर्वोक्तदोषावकाशः । अत्राह-'विरोहेत्यादि' इदमपि उभयाकारत्वं न संगतम् । कुत इत्याह-विरोधभावात् । तथाहि-तत् ज्ञानमेकखभावं तद्यदि | ग्राहकरूपं कथं पाखरूपं ? ग्राह्यरूपं चेत् कथं ग्राहकरूपमिति । अन्यच्च, तयोरपि-ग्राह्याकारग्राहकाकारयोर्मिथ:-1 परस्परं भेदो वा स्वादभेदो वा उभयं वेति ? पक्षत्रयम् ॥ ६७९ ॥ तत्राद्यपक्षमधिकृत्साह
भेदे कहमेगं गणु उभयागार ? णहेगवावित्त ।
दोण्ह विरुष्ठाण जतो दि₹ इंटुं च समयम्मि ॥ ६८० ॥ यदि भेदस्तहि तस्मिन् संति कथं नन्वेकं सत् उमयाकारं भवेत् ?, नैव मवेदिति भावः । कुत इत्याह-यतो
%AGESक
॥२५
॥
in Educatar
i na
For Private & Personal Use Only
S
aw.jainelibrary.org