SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणि ॥२५७॥ ततोऽपि पीतादिज्ञानाभाव इति । अत्राह-'वइसिट्टमित्यादि' वैशिष्ट्यं हन्त किंकृतं तस्य-पीतादिज्ञानान्तरहेतोविवक्षितनीलज्ञानस्य ? । अथोच्येत किमत्र हेत्वन्तरेण ?, खहेतुकृतमेव तस्य वैशिष्ट्यमिति । अत आह-'न तेसि तत्ताविसेसाओ' यदेतदनन्तरमुक्तं तन्न, तयोः-नीलज्ञानहेतुपीतादिज्ञानान्तरहेतुनीलज्ञानयोस्तत्त्वाविशेषात्-स्वरूपाविशेषात् ॥ ७०४ ॥ एतदेवाह नीलक्खणजणगातो जाओ तस्सेव जुज्जई हेऊ । भेदगभावाभावा अतीतनीलक्खणा जह उ ॥ ७०५ ॥ यथा अतीतनीलक्षणा-अतीतनीलज्ञानक्षणा नीलज्ञानक्षणजनकाद्धेतोर्जाताः सन्तस्तस्यैव-नीलज्ञानक्षणस्य हेतवोऽभवन् तथा विवक्षितो नीलज्ञानक्षणो नीलज्ञानक्षणजनकाद्धेतोर्जातः सन् तस्यैव नीलज्ञानक्षणस्य हेतुयुज्यते, न पीतादिज्ञानस्य । कुत इत्याह-भेदकभावाभावात्' भेदकं यद्भावान्तरं तस्याभावात् ॥ ७०५ ॥ कालो उ भेदगो चेव तब्भवे कह ण बज्झसिद्धित्ति ? । नाणंतरंपि भिन्नाभिन्नद्धमजुत्तमेजुत्तं(मेगंता) ॥ ७०६ ॥ ॥२५७॥ Jain Education i s For Private Personel Use Only G ainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy