________________
धर्मसंग्रहणीवृत्तिः
अहिंसा मूलगुणे वेदहिंसाया दुष्टता
॥३१६॥
SAASARAN
ते, 'हेयोपादानात्' हेयस्य-संसारकारणतया परित्याज्यस्य विवाहादेरुपादानात् । वेदस्स तह याऽपोरिसभावाउत्ति तथा वेदस्यापौरुषेयभावाच-अपौरुषेयत्वाच । चो भिन्नक्रमे । पुरुषो हि उत्तमफलार्थी सन् परिणामविशुद्धिहेतोः खतो निष्फलमपि भाषेत, वेदश्चापौरुषेयस्तत्कथमारोग्यादिवाक्यतुल्या तत्र मन्त्राणां कल्पना क्रियत इति । अपि चखतो निष्फलत्वमभ्युपगम्य एतदाचार्येण प्रौढतयोक्तं यावता नैवैतदारोग्यादिवाक्यं खतो निष्फलं, आरोग्यादेस्तत्त्वतो भगवद्भिरेव दीयमानत्वादवन्ध्यतथाविधशुद्धाध्यवसायहेतुत्वात्, उक्तं च-"तप्पत्थणाए तहवि हुन मुसावाओवि एत्थ विण्णेओ। तप्पणिहाणाओ चिय तग्गुणओ हंदि फलभावा ॥१॥ चिंतामणिरयणेहिं जहा उ भवा समीहियं अत्थं पावंति तह जिणेहिं तेसिं रागादभावेवि ॥२॥ वत्थुसहावो एसो अपुत्वचिंतामणी महाभागं । थोऊणं तित्थयरं पाविजइ बोहिलाभोत्ति ॥३॥" ॥ तथा, "भत्तीऍ जिणवराणं खिजंती पुत्वसंचिया कम्मा । गुणपगरिसबहुमाणो कम्मवणदवानलो जेण ॥१॥ ति" ॥८९२ ॥
णय कुच्छिया तई जंभणियं तं सबहा अजुत्तं तु। | १ तत्प्रार्थनया तथापि खलु न मृषावादोऽप्यत्र विज्ञेयः । तत्प्रणिधानादेव तद्गुणतः सत्यं फलभावात् ॥ चिन्तामणिरत्नैर्यथा तु भव्या समीहितमर्थम् । प्राप्नुवन्ति तथा जिनैस्तेषां रागाद्यभावेऽपि ॥ वस्तुस्वभाव एषोऽपूर्वचिन्तामणि महाभागम् । स्तुत्वा तीर्थकर प्राप्यते बोधिलाभ इति । २ भक्त्या जिनवराणां क्षीयन्ते पूर्वसंचितानि कर्माणि । गुणप्रकर्षबहुमानः कर्मवनदावानलो येनेति ॥
॥३१६॥
For Private Personal Use Only
Kajainelibrary.org
Jan Education