________________
Jain Education
भासा असच्चामोसा परिणामविसुद्धिकारणं एसा ।
उत्ति (त्त) मफलविसया तो भणितावि तई न दोसाय ॥ ८९९ ॥
एषा - अनन्तरोक्ता भाषा असत्यामृषा, उत्तमफलविषयेति, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनमिति' न्यायादत्र हेतौ प्रथमा, ततश्च यत इयमुत्तमफलविषया ततः परिणामविशुद्धिकारणम् । ततः किमित्याह - 'ता' तस्माद्भणिताऽपि सती 'तर'त्ति सका भाषा न दोषाय, तदुक्तम् - "भासा असचमोसा नवरं भत्तीऍ भासिया एसा । न हु खीणपेजदोसा देंति समाहिं च बोहिं च ॥ १॥” इति ॥ ८९१ ॥ न च वाच्यम्-एवं विवाहादिविषया अपि मन्त्रा विवक्षितफलजननविकला अपि परिणामविशुद्धिहेतुत्वाददुष्टा भविष्यन्तीति, यत आहयोवादाणाओ संसारनिबंधणाओ वेदस्स ।
तह यापउरिसभावा ण य वीवाहादिया एवं ॥ ८९२ ॥
न च - नैव एवम् - आरोग्यबोधिलाभादिवाक्यवत् विवाहादयो - विवाहादिविषया मन्त्राः परिणामविशुद्धिकारणम् । कुत इत्याह- 'संसारनिबंधणाओ' भावप्रधानोऽयं निर्देशः संसारनिबन्धनत्वात्, एतदपि कथमिति चेत्, उच्य१ भाषाऽसत्यमृषा केवलं भक्त्या भाषितैषा । न खलु क्षीणप्रेमद्वेषा दधति समाधिं च बोधिं च ।
For Private & Personal Use Only
ainelibrary.org