________________
SUGARSHASOKHRES
जइ होइ कोइ अवरो वित्तिपगारो स तु ण दिट्रो ॥ ६५६ ॥ अथोच्येत न भणामो वयमवयवी देशेन कात्न्येन वा वर्तते, एकस्य देशकात्य॑विकल्पायोगात्, किंतु स तत्र वर्तत इत्येव भणामः, ततः कुतः पूर्वोक्तदोषावकाश इति । अत्राह-जुजइ इत्यादि' युज्यते एतत्-पूर्वोक्तं यदि देशकात्य लक्षणपक्षद्विकं विहाय अपरः कोऽपि वृत्तिप्रकारो भवेत् , स तु न दृष्ट इति वचनमात्रमेतत् ॥ ६५६॥
किंच इमोऽवयवाणं अभिन्नदेसो व होज इतरो वा?। जति ताव भिन्नदेसो भिन्ना दुपदेसिए ण अणू ॥ ६५७ ॥ एवं च अणिच्चत्तं सपदेसत्तं च पावइ अणूणं।
तब्भेदासति तदभिन्नदेसताऽवयविणो जुत्ता ॥ ६५८ ॥ किंच-अयम्-अवयवी खारम्भकाणामवयवानामभिन्नदेशो वा भवेत् इतरो वा-भिन्नदेशः । तत्र यदि तावदभिन्नदेश इति पक्षस्ततो द्विप्रदेशिकेऽवयविनि न भिन्नौ तावणू। कुत इति चेदत आह-'तब्भेदासइ इत्यादि' उत्तराद्धम् । यस्मात्ताभ्याम्-अणुभ्यां सह भेदासति-भेदासत्त्वे भेदाभावे सति तदभिन्नदेशता-खारम्भकाणुद्वयाभिन्न
१ इष्ट इति क पुस्तके।
जण।
ALSOCUSTOMORROCOLOCALCAS
Jain Educat
i onal
For Private & Personel Use Only
| www.jainelibrary.org