SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ संग्रहणि धर्म ॥२४३॥ अवयविणोवि य गहणं समुदायअगहणओ णिसिद्धं तु । वित्तीवि अवयवेसुं न सबहा जुज्जती तस्स ॥ ६५४ ॥ अवयिनोऽपि च ग्रहणं समुदायाग्रहणतो निषिद्धमेव द्रष्टव्यम् । तुशब्द एवकारार्थः । नहि खारम्भकाणुद्वयग्रहणमन्तरेण द्विप्रदेशिकावयविनो ग्रहणमुपपद्यते, तस्य च वारम्भकाणुद्वयस्य ग्रहणं 'पत्तेयं व अगहणमित्यादिना प्रागेवापास्तमिति, अन्यच्च-वृत्तिरपि तस्यावयविनः खारम्भकेष्ववयवेषु सर्वथा न घटते ॥ ६५४ ॥ तथाहि पत्तेयमवयवेसुं देसेणं सबहा व सो होजा? । देसेणं सावयवोऽवयविबहुत्तं अदेसेणं ॥ ६५५ ॥ | प्रत्येकमवयवेषु सः-अवयवी देशेन वा भवेत् सर्वथा-सर्वात्मना वा ? । यदि देशेन ततः सोऽवयवी सावयवःसदेशः प्राप्नोति, तथा च सति खाभ्युपगमविरोधः । अथादेशेन-कात्स्यैनेति पक्षस्ततोऽवयविबहुत्वं प्राप्नोति, यावन्तोऽवयवास्तावन्तोऽवयविनःप्राप्नुवन्ति, तथा च प्रतीतिविरोधः॥ ६५५ ॥ अह वट्टतित्ति भणिमो जुज्जति एतं विहाय पक्खदुगं । ॥२४॥ Jain Educat i on For Private & Personal use only Takww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy