________________
धर्मसंग्रहणीवृत्तिः
॥३०४॥
Jain Education
कमकरणे पुण भणियं पओयणं दिट्ठसमयसारेहिं । आभिणिबोहादीणं वोच्छामि तयं समासेणं ॥ ८५१ ॥
क्रमकरणे-इत्थमाभिनिवोधिकादीनां ज्ञानानां परिपाटीकरणे यत्पुनर्भणितं प्रयोजनं दृष्टसमयसारैः - अवगतसकलप्रवचनसारैस्तदहं समासेन वक्ष्यामि ॥ ८५१ ॥ यथाप्रतिज्ञातमेवाह -
जं सामिकालकारणविसयपरोक्खत्तणेहि तुल्लाई । तब्भावे सेसाणि य तेणाईए मतिसुताई ॥ ८५२ ॥
यत् - यस्मात्खामि कालकारणविषयपरोक्षत्वैस्तुल्ये समाने मतिश्रुते-आभिनिवोधिकज्ञानश्रुतज्ञाने । प्राकृतत्वाच द्वित्वेऽपि बहुवचनं, यथा “जह हत्था तह पाया ” इति । तत्र खामितुल्यता-य एव मतिज्ञानस्य खामी स एष | श्रुतज्ञानस्य य एव श्रुतज्ञानस्य स एव मतिज्ञानस्य । “जेत्थ मइनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मइनाणमिति” वचनात् । कालतुल्यता यावानेव मतिज्ञानस्य स्थितिकालस्तावानेव श्रुतज्ञानस्य, तत्र प्रवाहापेक्षया अतीतानागत१ जहा इत्था (ता) पाया इति कपुस्तके । यथा हस्तौ (तथा) पादौ । २ यत्र मतिज्ञानं तत्र श्रुतज्ञानं, यत्र श्रुतज्ञानं तत्र मतिज्ञानम् ।
For Private & Personal Use Only
ज्ञानानां क्रमकरणे
प्रयोजनं
॥३०४ ॥
www.jainelibrary.org