SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ चिरसंचियपि हु तणं खणेण दावानलो दहति ॥ ८४९ ॥ यस्मात्प्रतिसमयं कतिपयांशविच्युतावपि तदावारककर्मणः प्रतिसमयमेव तावत्प्रमाणापरकमांशबन्धसंभवस्तातस्मात्तत्त्वतश्चरम एव समये तस्य क्षयः, न च वाच्यं कथमेतावतः समयमात्रेण क्षयः कर्तुं शक्यते इति, यतो ध्यानविशेषात्तावतोऽपि क्षयः कर्तुं शक्यते एव, नहि ध्यानविशेषस्य तथाविधस्य किंचिदसाध्यमस्तीति । अत्रैव दृष्टान्तमाह-चिरसंचितमपि-प्रभूतकालोपचितमपि 'हु' निश्चितं तृणं-जातावेकवचनं तृणसंघातं क्षणेन-क्षणमात्रेण दावानलो दहति तद्वत् ध्यानविशेषदहनोऽपि कर्मेन्धनानीति ॥ ८४९ ॥ मूलोपसंहारमाह एवं अवग्गहातो आरब्भ इहेगमेव नाणंति । मिच्छत्तमेव अहवा णो खलु सामन्नवेक्खाए ॥ ८५०॥ | एवम्-उपदर्शितप्रकारेण इह-विचारप्रक्रमे यदुक्तमवग्रहादारभ्य यत्किमपि छद्मस्थस्य विज्ञानं तत् सर्वमेकमेवेति । ४ तन्मिथ्यात्वमेव । अथवा सामान्यापेक्षया-बोधरूपसमानपरिणत्यपेक्षया बोधरूपं न मिथ्यात्वं, किंतु सम्यक्त्वमेव,18 सद्भूतवस्तुविषयत्वादिति ॥८५०॥ नन्वेषामाभिनिवोधिकादिज्ञानानामित्थंक्रमोपन्यासे किंचित् प्रयोजनमस्ति उत | यथाकथंचिदेष प्रवृत्त इति ?, अस्तीति ब्रूमः, तथा चाह Jain Education For Private & Personel Use Only Mjainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy