SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ SHRASESARINAKARSA वर्तमानात्मकः सर्व एव, अप्रतिपतितकजीवापेक्षया तु षट्पष्टिसागरोपमाणि साधिकानीति, उक्तं च-"दो बारे विजयाइसु गयस्स तिनिऽचुएऽहव ताई । अइरेगं नरभवियं नाणाजीवाण सबद्धा ॥१॥” इति । कारणतुल्यता यथा मतिज्ञानमिन्द्रियनिमित्तं तथा श्रुतज्ञानमपि, यद्वा यथा क्षयोपशमहेतुकं मतिज्ञानं तथा श्रुतज्ञानमपीति । विषयतुल्यता यथा मतिज्ञानमादेशतः सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि । परोक्षत्वतुल्यता यथा मतिज्ञानं परोक्षं परनिमित्तत्वात् , पराणि हि जीवस्य द्रव्येन्द्रियमनांसि पुद्गलात्मकत्वात् , तदुक्तम्-"जीवस्स पोग्गलमया जं दबिंदियमणा परा होंतित्ति।” ततस्तन्निमित्तं ज्ञानमात्मनः समुपजायमानं परोक्षं, यथा धूमादग्निज्ञानम् , एवं श्रुतज्ञानमपि परोक्षम् । तथा तद्भावे च-मतिश्रुतभावे च सति शेषाणि-अवध्यादीनि ज्ञानानि भवन्ति तेन कारणेनादौ मतिश्रुते उपन्यस्ते ।। इह पूर्वार्द्धन मतिश्रुतयोरेकत्रोपन्यासे प्रयोजनमुक्तम् , उत्तरार्द्धन तु शेषज्ञानापेक्षया प्रथमत उपन्यासे इति ॥ ८५२ ॥ | सांप्रतं श्रुतज्ञानमधिकृत्य मतेरादावुपन्यासे प्रयोजनमाह मतिपुत्वं जेण सुयं तेणादीए मती विसिट्टो वा। १ द्वौ वारी विजयादिषु गतस्य त्रीनच्युतेऽथवा तानि । अतिरेकं नरभविकं नानाजीवानां सर्वाद्धा ॥ २ जीवस्य पुद्गलमयानि यद्रव्ये४.न्द्रियमनांसि पराणि भवन्ति । . . Jain Education in a l For Private Personal Use Only Jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy