________________
धर्म
संग्रहणिः
॥२६॥
तदभावे तस्या एवाभावात् , बादरमूर्तत्वेन-स्थूरमूर्त्तत्वेन अनाशात्-उत्पादात् , तावणू सूक्ष्ममूर्तत्वमपहाय तथारूपचित्रवभावतया तथाविधैकबादरमूर्त्तत्वेनाभूतामितियावत् । कुत एतदित्थमवगम्यत इति चेत् । आह| 'सत्ताउत्ति' सत्त्वात् , इह हि न सतः सर्वथा विनाशो नाप्यत्यन्तासत उत्पादः । यदाह-"नासतो विद्यते भावो, नाभावो विद्यते सत इति"। तद्यदि परमाणोः परमाण्वन्तरेण सह सर्वात्मना संयोगेसति अणुमात्रता भवेत्तर्हि तस्य-परमाण्वन्तरस्याभाव एवाभ्युपगतः स्यात्, न च सतः सर्वथा विनाशो भवति, तस्मात्सत्त्वादनुमीयते न सर्वात्मनापि संयोगे सत्यणुमात्रता भवति, किंतूपचयविशेष इति न कश्चिद्दोषः ॥ ७१७ ॥ अवयविपक्षे निर्दोषतामुद्भावयन्नाह
णय अवयवी विभिन्नो एगंतेणऽवयवाण जइ णेहिं ।
इच्छिज्जइ त्ति दोसा तदणुगता तेण णो जुत्ता ॥ ७१८ ॥ न चावयवी जैनैरेकान्तेन खावयवेभ्यो विभिन्न इष्यते, किंतु तेभ्यः कथंचिदनन्यः-तदेकत्वपरिणामलक्षणस्तेन कारणेन ये दोषास्तदनुगता-अवयविपक्षानुगताः प्रागभिहितास्ते सर्वेऽपि न युक्ताः, परपरिकल्पितादवयविनोऽस्य सर्वथा जात्यन्तरत्वात् । तथाहि-नात्र देशकार्यवृत्त्ययोगलक्षणदूषणमुपढौकते, तस्यावयवेभ्योऽर्थान्तरभूते एवा
SAMAS
॥२६॥
in Edenlan
ww.jainelibrary.org
For Private & Personal Use Only
i na