SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहतह रक्खियम्मि नियमा परलोए नत्थि किंचि भयं ॥ ९५४ ॥ मैथुननिणीवृत्तिः लोकेऽपि परे(रि)वादम्-अपकीत्ति कुकर्मप्रतिषेधनेन परवित्तापद्दतिलक्षणकर्मप्रतिषेधनेन रक्षयेत् , तथा रक्षिते । वृत्तौस्त्री प्रतिषेवा॥३३२॥ च सति पर(रि)वादे नियमान्नास्ति परलोकेऽपि किंचिद्भयमिति ॥ ९५४ ॥ निर्दोषतागहितो य अमोक्खाए निच्चं चिय एत्थ मरणकेसरिणा। निराकारः __ सबो जीवो तम्हा करेज सइ उभयलोगहियं ॥ ९५५ ॥ गृहीतश्चामोक्षाय नित्यमेवात्र-जगति मरणकेसरिणा सर्वोऽपि जीवस्तस्मात्सदा कुर्यादुभयलोकहित-सम्यग्धर्मानुष्ठानं नतु चौर्यादिकमिति ॥ ९५५ ॥ सांप्रतं चतुर्थमूलगुणमाश्रित्याक्षेपपरिहारावभिधित्सुराहकेई भणंति पावा इत्थीणासेवणं न दोसाय । ॥३३२॥ सपरोवगारभावाद(दुस्सुगविणिवित्तितो चेव ॥९५६ ॥ PI केचित् भणन्ति पापाः यथा-स्त्रीणामासेवनं न दोपाय, अत्र हेतूनुपदर्शयति-सपरो' इत्यादि, तस्मिन् कृते सति खपरोपकारभावात् औत्सुक्यविनिवृत्ति(ते)श्च ॥९५६ ॥ तथा Jain Education in For Private Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy