________________
धर्मसंग्रहतह रक्खियम्मि नियमा परलोए नत्थि किंचि भयं ॥ ९५४ ॥
मैथुननिणीवृत्तिः लोकेऽपि परे(रि)वादम्-अपकीत्ति कुकर्मप्रतिषेधनेन परवित्तापद्दतिलक्षणकर्मप्रतिषेधनेन रक्षयेत् , तथा रक्षिते ।
वृत्तौस्त्री
प्रतिषेवा॥३३२॥ च सति पर(रि)वादे नियमान्नास्ति परलोकेऽपि किंचिद्भयमिति ॥ ९५४ ॥
निर्दोषतागहितो य अमोक्खाए निच्चं चिय एत्थ मरणकेसरिणा।
निराकारः __ सबो जीवो तम्हा करेज सइ उभयलोगहियं ॥ ९५५ ॥ गृहीतश्चामोक्षाय नित्यमेवात्र-जगति मरणकेसरिणा सर्वोऽपि जीवस्तस्मात्सदा कुर्यादुभयलोकहित-सम्यग्धर्मानुष्ठानं नतु चौर्यादिकमिति ॥ ९५५ ॥ सांप्रतं चतुर्थमूलगुणमाश्रित्याक्षेपपरिहारावभिधित्सुराहकेई भणंति पावा इत्थीणासेवणं न दोसाय ।
॥३३२॥ सपरोवगारभावाद(दुस्सुगविणिवित्तितो चेव ॥९५६ ॥ PI केचित् भणन्ति पापाः यथा-स्त्रीणामासेवनं न दोपाय, अत्र हेतूनुपदर्शयति-सपरो' इत्यादि, तस्मिन् कृते
सति खपरोपकारभावात् औत्सुक्यविनिवृत्ति(ते)श्च ॥९५६ ॥ तथा
Jain Education in
For Private Personal Use Only
www.jainelibrary.org