SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३२८॥ Jain Educatio |क्षितसंक्लिष्टमनःपरिणामविपाकं नरकादिकुगतिविनिपातफलं सम्यक् विवेकहृदयेन विचिन्त्य संविग्नो- मोक्षाभिलाषी अदत्तादासन् अप्रवृत्त्या-प्रवृत्तिनिषेधेन यो वाक्कायौ निरुणद्धि स विनाशयेदपि संक्लिष्टं मनःपरिणाममिति ॥ ९३९ - ९४० ॥ ७ न विरतौयद्येवं तर्हि वाक्कायनिरोधादेव संक्लिष्टमनसा मनःपरिणामो ( संक्लिष्टमनः परिणामो ) विनाशयिष्यते किमुच्यते शक्यते चात्मवीर्यतः स परिणामो वर्जयितुमित्यत आह चौरिकाया निदोंषतानिराकरणं ते पुणण अत्तवरियपगरिसविरहेण थंभिउं सक्का । तम्मिय सति सुहभावा पायं अचिरेण तस्स खओ ॥ ९४९ ॥ तौपुनर्वाक्कायौ यतो नात्मवीर्यप्रकर्षविरहेण निरोद्धुं शक्येते तत उक्तमात्मवीर्यप्रकर्षतः स मनःपरिणामो निरोद्धुं शक्यते इति । पर आह- यद्यप्यात्मवीर्यप्रकर्षाद्वाक्कायनिरोधः कृतः तथापि कथं तन्निरोधे सति स मनःपरिणामो विनाशयितुं शक्यते, मनो हि वाक्कायाभ्यामत्यन्तविलक्षणं, भिन्नवर्गणोपादानत्वात्, ततो न वाक्कायनिरोधानिरोधायत्तौ मनःपरिणामविनाशावित्यत आह- 'तंमि य इत्यादि' तस्मिन् — वाक्कायनिरोधे कृते सति प्रायः शुभ एव भावो जायते नाशुभः । अशुभवाक्कायप्रवृत्तिलक्षणसहकारिकारणाभावात् । परिणामो हि कर्म्मविपाकोदयवशादुदितोऽपि सातत्येन प्रवृत्तौ खानुकूलवाक्कायचेष्टादिसहकारिकारणमपेक्षते यथा प्रदीपो निर्वातस्थानादीति, शुभोऽपि For Private & Personal Use Only ॥३२८॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy