________________
धर्मसंग्रहणीवृत्तिः ॥३२८॥
Jain Educatio
|क्षितसंक्लिष्टमनःपरिणामविपाकं नरकादिकुगतिविनिपातफलं सम्यक् विवेकहृदयेन विचिन्त्य संविग्नो- मोक्षाभिलाषी अदत्तादासन् अप्रवृत्त्या-प्रवृत्तिनिषेधेन यो वाक्कायौ निरुणद्धि स विनाशयेदपि संक्लिष्टं मनःपरिणाममिति ॥ ९३९ - ९४० ॥ ७ न विरतौयद्येवं तर्हि वाक्कायनिरोधादेव संक्लिष्टमनसा मनःपरिणामो ( संक्लिष्टमनः परिणामो ) विनाशयिष्यते किमुच्यते शक्यते चात्मवीर्यतः स परिणामो वर्जयितुमित्यत आह
चौरिकाया निदोंषतानिराकरणं
ते पुणण अत्तवरियपगरिसविरहेण थंभिउं सक्का ।
तम्मिय सति सुहभावा पायं अचिरेण तस्स खओ ॥ ९४९ ॥
तौपुनर्वाक्कायौ यतो नात्मवीर्यप्रकर्षविरहेण निरोद्धुं शक्येते तत उक्तमात्मवीर्यप्रकर्षतः स मनःपरिणामो निरोद्धुं शक्यते इति । पर आह- यद्यप्यात्मवीर्यप्रकर्षाद्वाक्कायनिरोधः कृतः तथापि कथं तन्निरोधे सति स मनःपरिणामो विनाशयितुं शक्यते, मनो हि वाक्कायाभ्यामत्यन्तविलक्षणं, भिन्नवर्गणोपादानत्वात्, ततो न वाक्कायनिरोधानिरोधायत्तौ मनःपरिणामविनाशावित्यत आह- 'तंमि य इत्यादि' तस्मिन् — वाक्कायनिरोधे कृते सति प्रायः शुभ एव भावो जायते नाशुभः । अशुभवाक्कायप्रवृत्तिलक्षणसहकारिकारणाभावात् । परिणामो हि कर्म्मविपाकोदयवशादुदितोऽपि सातत्येन प्रवृत्तौ खानुकूलवाक्कायचेष्टादिसहकारिकारणमपेक्षते यथा प्रदीपो निर्वातस्थानादीति, शुभोऽपि
For Private & Personal Use Only
॥३२८॥
www.jainelibrary.org