SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणि ॥२३४॥ गोयं च दुविहभेदं उच्चागोयं तहेव णीयं च । चरिमं च पंचभेदं पन्नत्तं वीयरागेहिं ॥ ६२२ ॥ गोत्रं च प्रागनिरूपितशब्दार्थम् (द्विविधभेदम् ) उच्चैर्गोत्रं नीचैर्गोत्रं चेति । तत्रौचैर्गोत्रं यदुदयादज्ञानी विरूपो| निर्धनोऽपि सुकुलमात्रादेव पूज्यो भवति, नीचैर्गोत्रं यदुदयात् ज्ञानादिगुणयुक्तोऽपि दुष्कुलोत्पन्नत्वेन निन्द्यते, चरमं च-पर्यन्तवर्ति च पञ्चभेदं-पञ्चप्रकारं प्रज्ञप्तं वीतरागैः ॥ ६२२ ॥ तं दाणलाभभोगोवभोगविरियंतराइयं जाण । चित्तं पोग्गलरूवं विन्नेयं सबमेवेदं ॥ ६२३ ॥ तत्-दानलाभभोगोपभोगवीर्यान्तरायकं जानीहि, अन्तरायशब्दः प्रत्येकमभिसंबध्यते, दानान्तरायं लाभान्तरायमिति(त्यादि)। तत्र यदुदयात् सति दातव्ये पात्रविशेषे च प्रतिग्राहके खर्गाङ्गनोपभोगसंप्राप्त्यादि च दानफलं जानन्नपि दातुं नोत्सहते तत् दानान्तरायम् । विशिष्टेऽपि दातरि विद्यमानेऽपि देये वस्तुनि याञ्चाकुशलोऽपि याचको यदुदयवशान्न लभते तल्लाभान्तरायम् । सति विभवे संपद्यमाने चाहारमाल्यादौ विरतिपरिणामरहितोऽपि यदुदयवशात् तत् आहारमाल्यादिकं न भुते तत् भोगान्तरायम् । एवमुपभोगान्तरायमपि द्रष्टव्यम् । कः पुनर्भो RECAAMROSAROSASARDARS ॥२३४॥ Jain Educa For Private Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy