________________
संग्रहणि
॥२८०॥
सो पुण तस्स सहावो ण कम्महेतू ण यावि अनिमित्तो।
नियधम्मत्तो ण भवति सदा य सो कम्मदोसेणं ॥७८२ ॥ स पुनस्तस्य कस्यचिदेव जीवस्य कर्मजयहेतुः स्वभावो न कर्महेतुकः, तथा सति सर्वेषामपि तद्भावप्रसक्तः । न चाप्यनिमित्तो-निर्हेतुकः। कुत इत्याह-निजधर्मत्वात्-आत्मखभावत्वात् जीवस्य, यदा हि तस्य खभावस्य स एव18 जीवः परिणामिकारणमिष्यते तदा कथमसावनिमित्तो भवितुमर्हतीति भावः । ननु यद्ययं स्वभावो विवक्षितजी-टू वस्य भावत्वात्तन्निमित्तोऽभ्युपगम्यते तर्हि सर्वदापि कस्मान्न भवति ?, कारणस्य सदा सन्निहितत्वात् । अत आह'न हवई' इत्यादि, न भवति च सदा स-खभावः कर्मदोषेण-दर्शनमोहनीयादिककर्मसद्भावलक्षणदोषेण ॥७८२॥ ननु च विवक्षितकालेऽपि अधिकृतदोषो जीवस्य तदवस्थ एव, नहि तदानीमसौ विवक्षितजीवखभावः त्यक्तो भवति, ततः प्रागिव नेदानीमप्यसौ खभावो भवितुमर्हतीति चेदत आह
जिणइ य बलवंतपि हु कम्मं आहच्चवीरिएणेव । असइ य जियपुवोऽविहु मल्लो मलं जहा रंगे ॥ ७८३ ॥
॥२८॥
Jain Education Interatione
For Private
Personel Use Only
www.jainelibrary.org