SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह णीवृत्तिः मृषावादविरतौजवधारणीभाषावजनं ॥३२४॥ विहडइ दरजायं पि हु तम्हा सवत्थाणेगंतो ॥ ९२३ ॥ बहुविघ्नः-सदैव प्रत्यासन्नभूरिप्रत्यूहो जीवलोकः, ते च विघ्नाः सन्निहिता अपि कदाचित् प्राप्तिवशान्न प्रभवन्तीत्यत आह-चित्रा च कर्मणां परिणतिः पापा, ततश्च तद्वशात् कथमपि प्रथमतो विनानामभावेन दरजातमपि-ईषज्जातमपि यतः प्रयोजनं विघटते तस्मात्सर्वत्रानेकान्त एव वक्तव्यः ॥९२३॥ यदुक्तम्-'पीडाहेऊ य अलियं तु' इति तद्याख्यानयन्नाह भावाण तहाभावेण काणमादीसु जा गिरा तत्था । तेसिं दुक्खनिमित्तं सावि अलिया विणिहिट्ठा ॥ ९२४ ॥ काणादिषु-काणकुण्टादिषु या गी:-भाषा काणस्त्वमित्यादिरूपा सा यद्यपि भावानां-वाच्यानां तथाभावेन सत्या तथापि सा अलीका विनिर्दिष्टा, यतस्तेषां-काणकुण्टादिप्राणिनां सा-भाषा दुःखनिमित्तमितिहेतोः॥९२४ ॥ उपसंहारमाह ता णेगंतसरूवा सवेसिमपरियावणी मधुरा । उवयोगपुवग च्चिय भासा भासण्णुणो सच्चा ॥ ९२५॥ ॥३२४॥ Jan Education tema For Private Personel Use Only Twww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy