________________
धर्मसंग्रह
णीवृत्तिः
मृषावादविरतौजवधारणीभाषावजनं
॥३२४॥
विहडइ दरजायं पि हु तम्हा सवत्थाणेगंतो ॥ ९२३ ॥ बहुविघ्नः-सदैव प्रत्यासन्नभूरिप्रत्यूहो जीवलोकः, ते च विघ्नाः सन्निहिता अपि कदाचित् प्राप्तिवशान्न प्रभवन्तीत्यत आह-चित्रा च कर्मणां परिणतिः पापा, ततश्च तद्वशात् कथमपि प्रथमतो विनानामभावेन दरजातमपि-ईषज्जातमपि यतः प्रयोजनं विघटते तस्मात्सर्वत्रानेकान्त एव वक्तव्यः ॥९२३॥ यदुक्तम्-'पीडाहेऊ य अलियं तु' इति तद्याख्यानयन्नाह
भावाण तहाभावेण काणमादीसु जा गिरा तत्था ।
तेसिं दुक्खनिमित्तं सावि अलिया विणिहिट्ठा ॥ ९२४ ॥ काणादिषु-काणकुण्टादिषु या गी:-भाषा काणस्त्वमित्यादिरूपा सा यद्यपि भावानां-वाच्यानां तथाभावेन सत्या तथापि सा अलीका विनिर्दिष्टा, यतस्तेषां-काणकुण्टादिप्राणिनां सा-भाषा दुःखनिमित्तमितिहेतोः॥९२४ ॥ उपसंहारमाह
ता णेगंतसरूवा सवेसिमपरियावणी मधुरा । उवयोगपुवग च्चिय भासा भासण्णुणो सच्चा ॥ ९२५॥
॥३२४॥
Jan Education tema
For Private
Personel Use Only
Twww.jainelibrary.org