________________
CMORROADCALORESCRENCE
. इह केचित् पक्षिण उड्डीयन्ते (उड्डयन्ते) स्तोक, केचिद्वहु, केचिच्च बहुतरं, तथान्ये केचित् स्तोकं भुञ्जते, केचिद्वहु, केचिच्च बहुतरं, न चैतयोरुड्डयनभोजनक्रिययोःप्रकर्षः सर्वविषयः, किंतु परिमितविषय एव॥१२१२॥ ततः किमित्याह-18
णाणस्सवि एवं चिय तरतमजोगे वि दिट्ठविसओ तु ।
- जुजइ पगरिसभावो वेधम्मातो इदमजुत्तं ॥ १२१३॥ ज्ञानस्यापि एवमेव-उड्डयनभोजनक्रिययोरिव तरतमयोगेऽपि-तारतम्यभावेऽपि प्रकर्षो दृष्टविषय एव युज्यते, तुरेवकारार्थः, न तु सर्वविषय इति । अत्राह-वेधम्माओ इदमजुत्त' मिति, इदं पूर्वोक्तं सर्वमयुक्तं वैधात्दृष्टान्तदाान्तिकयोवैषम्यात् ॥ १२१३॥ एतदेवाह
सवं सामण्णविसेसरूवमिह वत्थु माणसिद्धं तु।
सामन्नेण य सर्व पायं जाणंति समयण्णू ॥ १२१४ ॥ इह जगति सर्व वस्तु सामान्यविशेषरूपं, तच नाभ्युपगममात्रलब्धसत्ताकं किंतु मानसिद्धं-प्रमाणसिद्धम् । तुः पूरणे । तथाहि-घटो घट इति घटविषया सामान्याकारा बुद्धिरविगानेन सर्वर मातृणामुपजायते, मार्तिकहै ताम्रो राजत इति विशेषाकारा च, एवमन्यविषयापीति। सामान्येन च प्रायः सर्व वस्तु जानन्ति समयज्ञाः ॥१२१४॥
Jain Educatio
n
al
For Private 3 Personal Use Only
Y
w
.jainelibrary.org