________________
धर्मसंग्रहवृत्तिः
॥४०१ ॥
Jain Education I
भवति च प्रतिभाज्ञानं मत्यादिज्ञानचतुष्टयप्रकर्षपर्यन्तोत्तरकालभावि मनाक् केवलज्ञानादधः सवितुरुदयात् प्राक् तदालोककल्पम् अशेषरूपादिवस्तुविषयमपि तथा प्रत्यक्षात् - इन्द्रियजप्रत्यक्षात् स्पष्टाभतया अधिकतरं, तथा तद्गतपर्यायगमकं सकलरूपादिवस्तुगत कतिपयपर्यायपरिच्छेदकम्, अध्यात्मशास्त्रेषु सर्वेष्वपि तस्य तथाभिधानात्, तत्कथं तत्प्रकर्षभूतमतीन्द्रियं केवलज्ञानं सर्वार्थविषयं न संभवतीति ? ॥ १२१० ॥ अथोच्येत कथमेतत् प्रतिभाज्ञानमविसंवादि गम्यते येन तत्प्रकर्षभूतं केवलज्ञानमप्यविसंवादि भवेदिति ? । उच्यते- लोके तथादर्शनात्
तथा चाह
अविसंवादि य एतं सुए इमं होहिइ ति हिययं मे ।
कहइ तह चिय णवरं तं जायइ अविवरीतातो ॥ १२११ ॥
अविसंवादि च एतत् - प्रतिभाज्ञानं, यतः 'वः - कल्ये इदं भविष्यतीति हृदयं मे कथयतीति' प्रतिभावतां अभि| हिते सति तत्कथितं वस्तु तथैवावैपरीत्यतः - अवैपरीत्येन जायत इति ॥ १२११ ॥ पर आहउति थोड़ बहुं बहुतरं तहा अन्ने ।
भुंजन्ति य णय एसिं पगरिसमो सवविसतो तु ॥ १२१२ ॥
For Private & Personal Use Only
सर्वज्ञसिद्धिः
॥४०१ ॥
www.jainelibrary.org