________________
।
पल्ले महइमहल्ले कुंभं पक्खिवइ सोंधए नालिं ।
अस्संजए अविरए बहु बंधइ निजरे थोवं ॥ ७५६ ॥ पल्यवत् पल्यः तस्मिन् ‘महइमहल्लेत्ति' अतिशयमहति कुम्भं देशविशेषप्रसिद्धप्रक्षिपति धान्यस्येति गम्यते, शोधयति-ततः समाकर्षति नालिं-सेतिकाम् , एष दृष्टान्तः अयमोपनयः-असंयतः-सकलसम्यक्त्वादिगुणलाभेष्वसंयतत्वान्मिथ्याष्टिः अविरत:-काकमांसादेरप्यनिवृत्तः बहु बध्नाति कर्म निर्जरयति स्तोक, गुणनिबन्धना हि विशिष्टा निजरेतिकृत्वा ॥ ७५६॥
पल्ले महइमहल्ले कुंभं सोधेइ पक्खिवे नालिं।
जे संजए पमत्ते बहु निजरे बंधई थोवं ७५७ ॥ पल्ये अतिशयमहति कुम्भ शोधयति प्रक्षिपति नाली, एष दृष्टान्तः अयमर्थोपनयः-यःसंयतः-सम्यग्दृष्टिःप्रमत्तःईषत्प्रमादवान् , प्रमत्तसंयत एवेत्यन्ये, बहु निर्जरयति, बधाति स्तोकं सगुणत्वात् ॥ ७५७ ॥
पल्ले महइमहल्ले कुंभं सोहेइ पक्खिवे ण किंचि । जे संजए अपमत्ते बहु निजरे बंधति न किंचि ॥ ७५८ ॥
REASOAAAAUSESSION
Jain Education inte
For Private Personal Use Only
Olinelibrary.org