________________
R
संग्रहणि
॥२७३॥
336435436*ASAP
पल्येऽतिशयमहति कुम्भ शोधयति प्रक्षिपति न किंचित् , एष दृष्टान्तः अयमर्थोपनयः-संयतोऽप्रमत्तः-सर्वथाप्रमादरहितः साधुरित्यर्थः बहु निर्जरयति वनाति न किंचित् , विशिष्टतरगुणोपेतत्वेन बन्धकारणाभावात् ॥७५७॥ गुरुराह
एयमिह ओघविसयं भणियं सवे ण एवमेवत्ति ।
अस्संजतो उ एवं पडुच्च उस्सन्नभावं तु ॥७५९ ॥ | इह-अस्मिन् विचारप्रक्रमे यदेतत् 'पल्ले महइमहल्ले' इत्यादिसूत्र तत् ओषविषयं भणितं द्रष्टव्यं, न पुनः सर्वेऽप्येयमेव बन्नन्ति । अस्यैव विषयमुपदर्शयति-'अस्संजओ उ' इत्यादि । तुरवधारणे । असंयत एव-मिथ्यावृष्टिरेव कोड| प्येवं-यथोक्तेन प्रकारेण कर्म वनाति नान्यः, असावपि च 'उस्सन्नभावं तुत्ति' तुरवधारणे उत्सन्नभावमेव-बाहुल्यभावमेव प्रतीत्य बनाति, न तु सर्वेऽप्येवं नियोगतः ७५९ ॥ तथानियोगे दोषमाह
पावइ बंधाभावो उ अन्नहा पोग्गलाणऽभावातो।
इय वुड्विगहणतो ते सवे जीवेहिं जुजन्ति ॥ ७६० ॥ अन्यथा-एवमनभ्युपगमे सर्वे असंयता एवमेव बधन्तीत्यभ्युपगमे इतियावत् प्राप्नोति संसारिजीवानां कर्म
AHIS*******
॥२७३॥
ORAREA
Jan Education interno
For Private 3. Personal Use Only