________________
R
ज्ञानाना पञ्चप्रकारता
S
धर्मसंग्रह
तद्धम्मत्तातो च्चिय जुत्तिविरोहा स चाणिटो ॥ ८३०॥ णीवृत्तिः
तस्मिन्-ज्ञानस्य स्वभावभेदे सति सर्वेषाम्-आभिनिबोधिकादिज्ञानानां भावः-सत्ता क्षीणावरणस्य सर्वज्ञस्य ॥२९७॥ प्राप्नोति । कुत इत्याह-तद्धमत्वादेव-जीवखभावत्वादेव । ज्ञानं हि आत्मनो नौपाधिकं किंतु खभावभूतं, तस्य चेत्
खरूपेणैवाभिनिबोधिकादिरूपतया भेदस्ततः क्षीणावरणस्यापि तद्भावः प्राप्नोति इति, स च क्षीणावरणस्याप्याभिनिबोधिकादिज्ञानभेदभावोऽनिष्टः । कुत इत्याह-युक्तिविरोधात् ॥८३० ॥ तमेव दर्शयति
अरहावि असवन्नू आभिणिबोहादिभावतो नियमा।
__ केवलभावातो चेव सबनू णणु विरुद्धमिदं ॥ ८३१ ॥ अर्हन्नपि-अष्टमहाप्रातिहार्याद्यैश्वर्यवानपि भगवानसर्वज्ञः, आभिनिबोधिकादिज्ञानभेदभावाद्-अस्मादृश इव निय|मादसर्वज्ञः प्राप्नोति । केवलाभावात् सर्वज्ञ एव भगवानिति चेत् ? नन्विदं विरुद्धम् । तथाहि-यदा भगवतः केवल
ज्ञानोपयोगस्तदा तद्भावेन निःशेषवस्तुजातपरिच्छेदात् सर्वज्ञत्वं, यदा त्वाभिनिबोधिकादिज्ञानोपयोगभावस्तदा लादेशतः परिच्छेदसंभवात् अस्मादृशस्येव तस्याप्यसर्वज्ञत्वं, न च भगवतः सर्वज्ञत्वमसर्वज्ञत्वं चेष्यत इति विरुद्धमेत
दिति स्थितम् ॥ ८३१ ॥ अन्यच,
OCIRCRCISEOCE
॥२९७॥
Jain Education
For Private & Personel Use Only
Mainelibrary.org