SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ R ज्ञानाना पञ्चप्रकारता S धर्मसंग्रह तद्धम्मत्तातो च्चिय जुत्तिविरोहा स चाणिटो ॥ ८३०॥ णीवृत्तिः तस्मिन्-ज्ञानस्य स्वभावभेदे सति सर्वेषाम्-आभिनिबोधिकादिज्ञानानां भावः-सत्ता क्षीणावरणस्य सर्वज्ञस्य ॥२९७॥ प्राप्नोति । कुत इत्याह-तद्धमत्वादेव-जीवखभावत्वादेव । ज्ञानं हि आत्मनो नौपाधिकं किंतु खभावभूतं, तस्य चेत् खरूपेणैवाभिनिबोधिकादिरूपतया भेदस्ततः क्षीणावरणस्यापि तद्भावः प्राप्नोति इति, स च क्षीणावरणस्याप्याभिनिबोधिकादिज्ञानभेदभावोऽनिष्टः । कुत इत्याह-युक्तिविरोधात् ॥८३० ॥ तमेव दर्शयति अरहावि असवन्नू आभिणिबोहादिभावतो नियमा। __ केवलभावातो चेव सबनू णणु विरुद्धमिदं ॥ ८३१ ॥ अर्हन्नपि-अष्टमहाप्रातिहार्याद्यैश्वर्यवानपि भगवानसर्वज्ञः, आभिनिबोधिकादिज्ञानभेदभावाद्-अस्मादृश इव निय|मादसर्वज्ञः प्राप्नोति । केवलाभावात् सर्वज्ञ एव भगवानिति चेत् ? नन्विदं विरुद्धम् । तथाहि-यदा भगवतः केवल ज्ञानोपयोगस्तदा तद्भावेन निःशेषवस्तुजातपरिच्छेदात् सर्वज्ञत्वं, यदा त्वाभिनिबोधिकादिज्ञानोपयोगभावस्तदा लादेशतः परिच्छेदसंभवात् अस्मादृशस्येव तस्याप्यसर्वज्ञत्वं, न च भगवतः सर्वज्ञत्वमसर्वज्ञत्वं चेष्यत इति विरुद्धमेत दिति स्थितम् ॥ ८३१ ॥ अन्यच, OCIRCRCISEOCE ॥२९७॥ Jain Education For Private & Personel Use Only Mainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy