SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ संग्रहणि SCARRASTRA ॥२७७॥ तम्मि य सती अवत्ता खंतादिगुणावि इतरवेक्खाए। तस्सेवणाए वि तओ संपत्ती तस्स तं जाव ॥ ७७१ ॥ तस्मिंश्च जीवधर्मरूपे खभावविशेषे सति इतरापेक्षया-तथारूपपरिणामविशेषरहितजीवापेक्षया क्षान्त्यादयोऽपि गुणा अव्यक्ता-अस्पष्टलिङ्गा जीवस्य मिथ्यादृष्टेरपि सतो भवन्ति । ततश्च तत्सेवनयापि-गुणसेवनयापि तं-प्रन्थि यावत् तस्य-जीवस्य संप्राप्तिन विरुध्यते । यदप्युक्तं-'जइ ताव सहावोचिय उहृपि निरत्थिगा किरियेति' तदप्ययुक्तम् , तथारूपखभावविशेषसामर्थ्यतः स्वयमेव तस्य तथा तथा अपूर्वकरणादिक्रियासु प्रवृत्त्यु-१ पपत्तेः॥७७१॥ एसा य वत्थुतो निग्गुणेति असइंपि वन्निया समए । णियमा ण सम्महेतू सम्मं पुण मोक्खहेउत्ति ॥ ७७२ ॥ VI एषा च-प्रन्थिदेशं यावत् संप्राप्तिर्वस्तुतः-परमार्थतो निर्गुणा-सम्यक्त्वादिलाभाविकलहेतुगुणरहिता, अभव्या नामपि तस्याः संभवात्, इतिहेतोरसावसकृदपि-अनेकवारभाविनी अपि समये-सिद्धान्ते वर्णिता । यत एवं तस्मात् ॥२७७॥ OROSAR For Private Personal Use Only Ajainelibrary.org JainEducation in
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy