________________
संग्रहणि
SCARRASTRA
॥२७७॥
तम्मि य सती अवत्ता खंतादिगुणावि इतरवेक्खाए।
तस्सेवणाए वि तओ संपत्ती तस्स तं जाव ॥ ७७१ ॥ तस्मिंश्च जीवधर्मरूपे खभावविशेषे सति इतरापेक्षया-तथारूपपरिणामविशेषरहितजीवापेक्षया क्षान्त्यादयोऽपि गुणा अव्यक्ता-अस्पष्टलिङ्गा जीवस्य मिथ्यादृष्टेरपि सतो भवन्ति । ततश्च तत्सेवनयापि-गुणसेवनयापि तं-प्रन्थि यावत् तस्य-जीवस्य संप्राप्तिन विरुध्यते । यदप्युक्तं-'जइ ताव सहावोचिय उहृपि निरत्थिगा किरियेति' तदप्ययुक्तम् , तथारूपखभावविशेषसामर्थ्यतः स्वयमेव तस्य तथा तथा अपूर्वकरणादिक्रियासु प्रवृत्त्यु-१ पपत्तेः॥७७१॥
एसा य वत्थुतो निग्गुणेति असइंपि वन्निया समए ।
णियमा ण सम्महेतू सम्मं पुण मोक्खहेउत्ति ॥ ७७२ ॥ VI एषा च-प्रन्थिदेशं यावत् संप्राप्तिर्वस्तुतः-परमार्थतो निर्गुणा-सम्यक्त्वादिलाभाविकलहेतुगुणरहिता, अभव्या
नामपि तस्याः संभवात्, इतिहेतोरसावसकृदपि-अनेकवारभाविनी अपि समये-सिद्धान्ते वर्णिता । यत एवं तस्मात्
॥२७७॥
OROSAR
For Private Personal Use Only
Ajainelibrary.org
JainEducation in