________________
धर्मसंग्रहणीवृत्तिः
परिग्रहविरतौ धर्मोपकरणस्थासङ्गता
॥३६५॥
MOUSANASALUSARASWAD
इतिः-एवमुक्तप्रकारेण निर्दोषं वस्त्रं पात्रमप्येवमेव-भणितप्रकारेणैव निर्दोष ज्ञातव्यम् । तदभावे दोषमाह'छजीवेत्यादि' यतो गृहेऽन्नभोगेषु क्रियमाणेषु नियमतः षडूजीवनिकायवधः प्रसज्यते, तस्मादवश्यतया पात्रं ग्रहीतव्यमेव ॥ १०७७॥ कथं पुनहेऽन्नभोगेषु षड्जीवनिकायवधसंभव इत्यत आह
गिहि भोगे जलमादी चलणादिपहावणे विवजंति ।
तदकरणे चाभोगो अलाभ(भि) परियडणपलिमंथो ॥ १०७८ ॥ . गृह एवान्नस्य भोगे क्रियमाणे जलादयः आदिशब्दात्तद्गतत्रसादयश्चरणादिप्रधावने आदिशब्दादत्र करपरिग्रहः विपद्यन्ते-विनाशमुपयान्ति, तदकरणे च-करचरणप्रधावनाकरणे चान्नस्याभोगः, यतो नमाटसिद्धान्ते पादादिप्रक्षालनानन्तरमेव भुक्तिर्यतीनामनुज्ञातेति । तथा गृहस्थस्य भोजनप्रदानशक्त्यभावेन अलाभे च भोजनस्य तदर्थ पर्यटने क्रियमाणे सति पलिमन्यः-दोषः प्राप्नोति ॥ १०६८ ॥ अपि च
__ एगऽन्ने आरंभा कायवहो चेव तह य परि(डि)बंधो।
विरियायारपभंसण भमराहरणं च वइमेत्तं ॥ १०७९ ॥ एकस्मिन् गृहेऽन्ने भोक्तव्ये सति आरम्भादू-आरम्भसंभवात्कायवधप्रसङ्गः प्राप्नोति । तथा तेषु गृहस्थेषु उपरि
| ॥३६५॥
For Private Personal Use Only
Jan Education International
rainelibrary.org