SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः मनःपर्य यकेवले ॥२९६॥ नि जीवादिलक्षणामियनर्थान्तरं तस्य विशेषण शाश्वतं, तश्च प्रतिपातीपाति सदावस्थितमितिमा सासयमप्पडिवाई एगविहं केवलं नाणं ॥ ८२७ ॥ प्रागुपन्यस्तज्ञानपञ्चकक्रमप्रामाण्यानुसरणादथशब्दो मनःपर्यायज्ञानापेक्षया केवलज्ञानस्यानन्तर्यद्योतनार्थः । सर्वाणि यानि जीवादिलक्षणानि द्रव्याणि तेषां परिणामाः-प्रयोगविश्र(स्र)सोभयजन्या उत्पादादयः सर्वद्रव्यपरिणामास्तेषां भावः-सत्ता खलक्षणमित्यनान्तरं तस्य विशेषेण ज्ञापनं ज्ञप्तिः-परिच्छित्तिः तस्या विज्ञप्तः कारणं सर्वद्रव्यपरिणामभावविज्ञप्तिकारणं, तच ज्ञेयानन्तत्वादनन्तं, शश्वद्भवं शाश्वतं, तच प्रतिपात्यपि भवति यावत्कालं भवति तावत् शश्वद्भवनादित्यत आह-अप्रतिपाति, पतनशीलं प्रतिपाति न प्रतिपाति अप्रतिपाति सदावस्थितमितियावत्।। न च प्रतिपातीत्येतदेवास्तु शाश्वतमित्ययुक्तं निरर्थकत्वादिति । अप्रतिपातिनोऽप्यवधिज्ञानस्य शाश्वतत्वाभावात् , तस्मादुभयमपि युक्तमेव, तथा एकविधम्-एकप्रकारं निःशेषत आवरणाभावस्यैकरूपत्वात् , केवलज्ञानं प्रानिरूपितशब्दार्थमिति ॥ ८२७ ॥ अत्र पर आह णत्तेगसहावत्ता आभिणिबोहादि किंकओ भेदो?।। नेयविसेसाओ चे ण सबविसयं जतो चरमं ॥ ८२८ ॥ ज्ञत्येकखभावत्वात्-परिच्छेदैकरूपत्वात् ज्ञानस्याभिनिवोधिकादिभेदः किंकृतः-किंनिमित्तः ?, निर्निबन्धनत्वान्नैवासौ युक्त इति भावः।ज्ञेयविशेषात्-ज्ञेयभेदादाभिनिबोधिकादिको भेद इति चेत् तथाहि-वर्तमानकालभावि वस्तु SASARASOSIPA ज्ञापन जतिः-पासोभयजन्या उत्पासानन्तर्ययोतना त्यत आह-अप्रतिस्तत्वादनन्तं, ॥२९ ॥ -CICE Jain Educationkon For Private & Personal Use Only jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy