SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Jain Education विषयाः | मङ्गलपुरःसरं प्रन्थकरणप्रयोजनादि *** प्रतिपादनम् परोपकारस्वरूपस्य पुरुषार्थस्य धर्मत्वम् उपकारद्वैविध्यम् द्रव्योपकारस्वरूपम् भावोपकारखरूपम् ... भावोपकारश्रेष्ठतायां श्रेष्ठिद्विकदृष्टान्तः प्रन्थकर्तुराचार्यस्य प्रतिज्ञा जिनवचनस्तुतिः tional धर्मसंग्रहणिप्रकरणस्य विषयानुक्रमः । पत्राङ्काः पृष्ठम् १ ६ ६ ७ ९ १० ११ २ १ २ १ २ १ २ १ विषयाः शाब्दज्ञानमवस्तुविषयमभिमन्यमानानां ताथागतानां मतमपाकृत्य शब्दार्थयोर्वाच्यवाचकसम्बन्धव्यवस्थापनपूर्वकं शब्दस्य सविषयतासाधनम् १२ पुनर्जिनवचनस्यैवातिशयविशेषख्यापनम् १६ स्वप्रकरणे प्रवृत्त्यर्थं भव्यान् प्रति ग्रन्थकर्तुरुपदेशः १६ धर्मशब्दनिरुक्तिः १७ ... धर्मस्य मोक्षाऽसाधनत्वशङ्कानिराकरणम् नामादिभेदैर्धर्मस्य षड् विधत्वम् नामधर्मः पत्राङ्काः पृष्ठम् For Private & Personal Use Only १७ १९ २० १ १ १ १ **********%*+++ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy