________________
Jain Education
विषयाः
| मङ्गलपुरःसरं प्रन्थकरणप्रयोजनादि
***
प्रतिपादनम् परोपकारस्वरूपस्य पुरुषार्थस्य धर्मत्वम्
उपकारद्वैविध्यम्
द्रव्योपकारस्वरूपम्
भावोपकारखरूपम्
...
भावोपकारश्रेष्ठतायां श्रेष्ठिद्विकदृष्टान्तः प्रन्थकर्तुराचार्यस्य प्रतिज्ञा जिनवचनस्तुतिः
tional
धर्मसंग्रहणिप्रकरणस्य विषयानुक्रमः ।
पत्राङ्काः पृष्ठम्
१
६
६
७
९
१०
११
२
१
२
१
२
१
२
१
विषयाः शाब्दज्ञानमवस्तुविषयमभिमन्यमानानां ताथागतानां
मतमपाकृत्य शब्दार्थयोर्वाच्यवाचकसम्बन्धव्यवस्थापनपूर्वकं शब्दस्य सविषयतासाधनम् १२ पुनर्जिनवचनस्यैवातिशयविशेषख्यापनम्
१६
स्वप्रकरणे प्रवृत्त्यर्थं भव्यान् प्रति ग्रन्थकर्तुरुपदेशः १६ धर्मशब्दनिरुक्तिः
१७
...
धर्मस्य मोक्षाऽसाधनत्वशङ्कानिराकरणम्
नामादिभेदैर्धर्मस्य षड् विधत्वम्
नामधर्मः
पत्राङ्काः पृष्ठम्
For Private & Personal Use Only
१७
१९
२०
१
१
१
१
**********%*+++
www.jainelibrary.org