________________
सर्वज्ञसि
SAMOSAL
धर्मसंग्रह- त | सामान्य ज्ञेयं, नापि दर्शनीयं विशेषाः, यञ्च ज्ञेयं दर्शनीयं वा तत्सर्व जानाति पश्यति च, न चास्य भगवतोऽज्ञेयणीवृत्तिः ज्ञानेऽपि-सामान्यज्ञानेऽपि, अदर्शनीयविशेषदर्शनेऽपि अभ्युपगम्यमाने नोऽस्माकं काचिदिष्टसिद्धिरिति कृतं प्रसङ्गेन
॥ १३७१ ॥ स्यादेतदेवं, सुगतादिमतानुसारिणोऽपि सर्वशं परिकल्पयन्ति, न च तेषां सुगतादीनां सर्वज्ञत्वं, तत् ॥४४५॥ कथमिहापीत्यत आह
सवण्णुविहाणम्मि वि दिट्टेट्टाबाधितातो वयणातो ।
सवण्णू होइ जिणो सेसा सवे असवण्णू ॥ १३७२ ॥ है एवं सामान्यतः सर्वज्ञविधानेऽपि-सर्वज्ञसिद्धावपि सत्यां 'दृष्टेष्टाबाधितात्' दृष्टेन-प्रत्यक्षेणानुमेयेन च इष्टेन |स्वयमभ्युपगतेनाबाधितात्तद्वचनात् सर्वज्ञो भवति जिन एव-बर्द्धमानस्वाम्यादिः, न शेषाः-सुगतादयो दृष्टेष्टबाधितवचनाः सर्वज्ञा इति । तदुक्तम्-"दृष्टशाब्दाविरुद्धार्थ, सर्वसत्त्वसुखावहम् । मितं गम्भीरमाहादि, वाक्यं यस्य स सर्ववित् ॥१॥ एवंभूतं च यद्वाक्यं, जैनमेव ततःसवै । सर्वज्ञोनान्य एतच, स्याद्वादेनैव गम्यते ॥२॥" |॥ १३७२ ॥ एतेन यदुच्यते परैः-"छिन्नमूलत्वात् कैश्चिदेव परिग्रहात् विगानाच नैवासावागमः प्रमाणमिति," तदप्यपास्तमवसेयम् । तथा चाह
M
॥४४५॥
USIC
Jan Education int o
For Private Personel Use Only
www.jainelibrary.org