________________
धर्म. ७५
Jain Education
प्रधानोपसर्जनभावेन तत् जीवस्वाभाव्याद्भवति ज्ञातव्यमित्यदोषः ॥ १३६९ ॥ तदेवं भगवतः सर्वज्ञत्वं सर्वदर्शित्वं च व्यवस्थाप्य सांप्रतमत्रैव मतान्तरमुपदर्शयन्नाह -
अपणे सवं यं जाणति सो जेण तेण सव्वण्णू ।
सवं च दरिसणिज्जं पासइ ता सवदरिसिति ॥ १३७० ॥
अन्ये आचार्या मन्यन्ते येन कारणेन भगवान् सर्व ज्ञेयं जानाति तेन कारणेन सर्वज्ञः सर्वे च दर्शनीयं पश्यति 'ता' तस्मात् सर्वदर्शीति ॥ १३७० ॥ अथ किं ज्ञेयं ? किं वा दर्शनीयं ? यत् जानन् पश्यंश्च सर्वज्ञः सर्वदर्शीति, तत आहया तु विसेस च्चिय सामण्णं चैव दरिसणिजं तु ।
णय अण्णेयपणाणे वि तस्स णो इट्ठसिद्धि त्ति ॥ १३७१ ॥
ज्ञेया विशेषा एव, न सामान्यं तस्य ज्ञानाविषयत्वात् तथास्वभावत्वात्, रसस्येव चक्षुष इति । दर्शनीयं च | सामान्यमेव, न विशेषास्तेषां दर्शनागोचरत्वात्, रूपस्येव रसनायाः, तत् कथं ने सर्वज्ञत्वं सर्वदर्शित्वं वोपपद्यत इति ? | अथ सामान्यमजानन् कथं सर्वज्ञो विशेषांश्चापश्यन् कथं सर्वदर्शीति ? । अत आह- 'न येत्यादि' उक्तमिदं-न १ ण्णाणावि ख. । २ न सर्वज्ञत्वं न सर्वदर्शित्वं चोपपद्यते क. ।
For Private & Personal Use Only
hdww.jainelibrary.org