SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ धर्म. ७५ Jain Education प्रधानोपसर्जनभावेन तत् जीवस्वाभाव्याद्भवति ज्ञातव्यमित्यदोषः ॥ १३६९ ॥ तदेवं भगवतः सर्वज्ञत्वं सर्वदर्शित्वं च व्यवस्थाप्य सांप्रतमत्रैव मतान्तरमुपदर्शयन्नाह - अपणे सवं यं जाणति सो जेण तेण सव्वण्णू । सवं च दरिसणिज्जं पासइ ता सवदरिसिति ॥ १३७० ॥ अन्ये आचार्या मन्यन्ते येन कारणेन भगवान् सर्व ज्ञेयं जानाति तेन कारणेन सर्वज्ञः सर्वे च दर्शनीयं पश्यति 'ता' तस्मात् सर्वदर्शीति ॥ १३७० ॥ अथ किं ज्ञेयं ? किं वा दर्शनीयं ? यत् जानन् पश्यंश्च सर्वज्ञः सर्वदर्शीति, तत आहया तु विसेस च्चिय सामण्णं चैव दरिसणिजं तु । णय अण्णेयपणाणे वि तस्स णो इट्ठसिद्धि त्ति ॥ १३७१ ॥ ज्ञेया विशेषा एव, न सामान्यं तस्य ज्ञानाविषयत्वात् तथास्वभावत्वात्, रसस्येव चक्षुष इति । दर्शनीयं च | सामान्यमेव, न विशेषास्तेषां दर्शनागोचरत्वात्, रूपस्येव रसनायाः, तत् कथं ने सर्वज्ञत्वं सर्वदर्शित्वं वोपपद्यत इति ? | अथ सामान्यमजानन् कथं सर्वज्ञो विशेषांश्चापश्यन् कथं सर्वदर्शीति ? । अत आह- 'न येत्यादि' उक्तमिदं-न १ ण्णाणावि ख. । २ न सर्वज्ञत्वं न सर्वदर्शित्वं चोपपद्यते क. । For Private & Personal Use Only hdww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy