SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ (५) जिनदत्तसूरयो गणधरसार्धशतके "चउदससयपगरणगोनिरुद्धदोसो सया हयपओसो। हरिभद्दो हरिअतमो हरि व जाओ जुगप्पवरी ॥५५॥" (६) प्रद्युम्नसूरयः समरादित्यसंक्षेपैप्रशस्तौ AAAAAAACARSA १-पूर्वाचार्यवर्णनपराभिः सार्थशतेन गाथाभिर्निबद्धत्वेन लब्धप्रकृतख्याति प्रकरणमिदं खरतरजिनदत्तसूरिभिर्विक्रमावादशाब्दशतोत्तरार्धे निर्मितम् । अस्य च जिनपत्तिसूरिशिष्येण सुमतिगणिना विस्तृतवृत्तिरपि व्यरच्यत, यस्या निर्माणसमयः १२९५ रूपः कत्रैव तत्प्रान्ते "शर-निधि-दिनकरसंख्ये विक्रमवर्षे गुरौ द्वितीयायाम् । राधे पूर्णीभूता वृत्तिरियं नन्दतात् सुचिरम् ॥" इति पद्येन व्यक्तीकृतः । २-"चतुर्दशशतप्रकरणगोनिरुद्धदोषः सदा हतप्रद्वेषः । हरिभद्रो हृततमा हरिरिव जातो युगप्रवरः ॥ ५५॥" ३-एतद्विरचनाकालस्तु ग्रन्थकारेणैव प्रशस्तावित्थं निरदेशि "वर्षे वारिधि-पक्ष-यक्षगणिते श्रीवर्धमानस्थितश्चक्रेऽमुं प्रथम लिलेख तु जगच्चन्द्रः सुधीः पुस्तके । प्राग्वाटान्वयमन्त्रिवाहटसुतश्रीराणिगस्याऽङ्गजो ग्रन्थार्थे रणमल्ल-सेगसचिवौ वं प्रार्थयेतां गुरुम् ॥" Jain Education For Private & Personel Use Only Omjainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy