SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ अस्या अपि सामान्यमतेहो भवति । ननु यदि प्रथमतः सामान्यमतेन विषयः सोऽर्थस्तर्हि अतीन्द्रियार्थदर्शिना अपि सुविवेच्य शिष्टः सन् कथं पश्चात् विषयो भवतीति ? । नैष दोषः। दृष्टत्वात् ॥ १३११ ॥ तथाचाह अंधो वि अणंघेणं सम्म कहियं कहंचि रूवं पि। पडिवजित्तु पसाहइ तहाविधं कं पि ववहारं ॥ १३१२ ॥ अन्धोऽपि-चक्षुर्विकलोऽप्यनन्धेन-सचक्षुषा सम्यक् कथितं सत् कथंचित्-सामान्याकारण रूपमपि प्रतिपद्य तथाविधं कमपि व्यवहारं साधयति ॥ १३१२ ॥ तथाहि जस्सेरिसा दसाओ सो सुक्कपडो इमो णय इमो त्ति । एवं विणिच्छियमती दीसति लोए ववहरंतो ॥ १३१३ ॥ यस्य पटस्य खल्वीदृशा-एवंविधस्पर्शादिगुणोपेताः दशाः सन्ति सोऽयं शुक्लपटो न त्वयमित्येवं निश्चितमतिर्व्यवहरन् लोके दृश्यते ॥ १३१३॥ एवं इमे वि विजादिगा इहं सम्मणाणिपुवातो। RECARRC-RSA Jain Education For Private & Personal Use Only Jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy