SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह- अतीन्द्रिया अर्था इति ॥ १३०९ ॥ अथ मन्येथाः-खत एव तत्र ज्योतिषादिशास्त्रमात्मीयमर्थं कस्मैचित् पुरुषाय णीवृत्तिः निवेदितवत् , स चान्येभ्यस्तमर्थ, ते चान्येभ्यस्तेनादोष इति, अत्राह न य तं सयं कहेई ममेस अत्थो अचेयणतणतो। ॥४२७॥ __पुरिसेण विवेचिजइ एसो तु मतीविसेसेण ॥ १३१० ॥ न च तत्-ज्योतिषादिशास्त्रं खयमात्मीयमर्थ कथयति यथा-'मम एषोऽर्थो नान्यः' इति, कस्मान्न कथयतीत्यत आह-अचेतनत्वात् , घटादिवत् , किंतु पुरुषेणैव मतिविशेषेणैव विवेच्यते, यथा 'एषोऽस्यार्थो नान्यः' इति । तुरअवधारणे भिन्नक्रमश्च, स च यथास्थानं योजितः॥१३१० ॥ ननु यदि पुरुषेणार्थो विवेच्यते तर्हि किमत्र सूर्ण ?, न |हि पुरुषा नाभ्युपगम्यन्त इत्याह णय सामण्णमतीए विवेचितुं तीरती ततो पढमं । सुविवेचित सिटे उण तहा गहो होतिमीए वि ॥ १३११ ॥ न च सामान्यमत्या-सामान्यज्ञानेन 'तओ त्ति' सकोऽर्थः प्रथमं विवेचयितुं शक्यते, तस्य तदगोचरत्वात् , किंतु मतिविशेषेण-ज्ञानविशेषेणातीन्द्रियार्थदर्शनलक्षणेन, तेन च मतिविशेषेण सुविवेच्य शिष्टे-कथिते सति पुनस्तस्मिन्नर्थे 5%E-RORSCORRECACACCAS ॥४२७॥ En Edanemo For Private Personal use only www.janelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy