SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह नीमेव वर्तमानं वस्तु सा साऽवस्था प्राप्स्यति, ता तामवस्थामतीतामनागतां च 'तओ त्ति'सकः सर्वज्ञस्तज्ज्ञानविव- सर्वज्ञणीवृत्तिः न्धकावरणाभावात् विजानाति, कथंचित्तासामवस्थानामिदानीमपि विद्यमानत्वात् , पर्यायस्याप्येकान्ततो विनाशा- सिद्धिः |भावात् । 'तम्मि य अनियत्तंते न नियत्तइ सवहा सो वि' इति वचनप्रामाण्यात् ॥१३१८॥ अथोच्येत-कथमेतद-18 ॥४२९॥ वसीयते द्रव्यपर्यायखभावं वस्त्विति ?, एतदाशङ्कय विपक्षे बाधकमाह पावति तस्साभावो मूलाभावातो अहव एगत्तं । एगंततो त्ति एवं कहं णु अद्धादिभेदो वि ? ॥ १३१९ ॥ है यदि द्रव्यपर्यायखभावं वस्तु नेष्यते किंतु पर्यायमात्रं द्रव्यमानं वेष्येत तर्हि पर्यायमात्राभ्युपगमे तस्य वस्तुनोऽ भाव एव प्राप्नोति, मूलाभावात् , पूर्वभावस्य निरन्वयविनाशाभ्युपगमे सति सर्वथा तदलाभात् । अथवा यदि केवलंद्रव्यमात्रमिष्यत इत्यर्थः एकान्ततः, एकत्वं-समयातीतत्वादिपर्यायभेदमात्रस्याभावःप्राप्नोति, सर्वथा पर्यायानभ्युपगमात् । तत एवमेकान्तत एकत्वे सति कथं नु अद्धाभेदोऽपि-कालभेदोऽपि, सोऽपि भेदो न प्राप्नोतीतियावत् । ॥४२९॥ तस्मात् द्रव्यपर्यायखभावं वस्तु ॥ १३१९ ॥ एवं तीताणागतरूवं पि कहंचि अस्थि दवस्स। KOREGISLAMSAROKAR Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy