________________
धर्मसंग्रह
नीमेव वर्तमानं वस्तु सा साऽवस्था प्राप्स्यति, ता तामवस्थामतीतामनागतां च 'तओ त्ति'सकः सर्वज्ञस्तज्ज्ञानविव- सर्वज्ञणीवृत्तिः
न्धकावरणाभावात् विजानाति, कथंचित्तासामवस्थानामिदानीमपि विद्यमानत्वात् , पर्यायस्याप्येकान्ततो विनाशा- सिद्धिः
|भावात् । 'तम्मि य अनियत्तंते न नियत्तइ सवहा सो वि' इति वचनप्रामाण्यात् ॥१३१८॥ अथोच्येत-कथमेतद-18 ॥४२९॥ वसीयते द्रव्यपर्यायखभावं वस्त्विति ?, एतदाशङ्कय विपक्षे बाधकमाह
पावति तस्साभावो मूलाभावातो अहव एगत्तं ।
एगंततो त्ति एवं कहं णु अद्धादिभेदो वि ? ॥ १३१९ ॥ है यदि द्रव्यपर्यायखभावं वस्तु नेष्यते किंतु पर्यायमात्रं द्रव्यमानं वेष्येत तर्हि पर्यायमात्राभ्युपगमे तस्य वस्तुनोऽ
भाव एव प्राप्नोति, मूलाभावात् , पूर्वभावस्य निरन्वयविनाशाभ्युपगमे सति सर्वथा तदलाभात् । अथवा यदि केवलंद्रव्यमात्रमिष्यत इत्यर्थः एकान्ततः, एकत्वं-समयातीतत्वादिपर्यायभेदमात्रस्याभावःप्राप्नोति, सर्वथा पर्यायानभ्युपगमात् । तत एवमेकान्तत एकत्वे सति कथं नु अद्धाभेदोऽपि-कालभेदोऽपि, सोऽपि भेदो न प्राप्नोतीतियावत् ।
॥४२९॥ तस्मात् द्रव्यपर्यायखभावं वस्तु ॥ १३१९ ॥
एवं तीताणागतरूवं पि कहंचि अस्थि दवस्स।
KOREGISLAMSAROKAR
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org