SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः अहिंसा मूलगुणे वेदहिंसाया दुष्टता ॥३१॥ विहिसकारो भन्नति तेसिपि इहेव वभिचारो ॥ ८८२ ॥ अथ मन्येथाः-नायस्पिण्डादिसंस्कारवत् भावान्तररूपतापत्तिलक्षणः संस्कारोऽभ्युपगम्यतेऽस्माभिर्येनासौ असिद्धः । स्यात् , किंतु सर्वथा यथोक्तेन प्रकारेण प्रयत्नेन-आदरपरतया यत् मन्त्रपूर्वकमालभनमेव-विनाशनमेव चियशब्द एवकारार्थो भिन्नक्रमश्च, तत् विधिसंस्कारो भण्यते, ततो नासिद्धतादोष इति । तदप्ययुक्तम्-यतस्तेषामपि मत्राणामिहैव-इहलोक एव व्यभिचारो दृश्यते तत्कथममुष्मिन् ते मन्त्राः फलाव्यभिचारिणः प्रत्येतुं शक्यन्ते इति? ॥८८२॥ यदुक्तमिहैव व्यभिचार इति तत्समर्थयमान आह वीवाहे तह गब्भाहाणे जणणे य मंतसामत्थं । दिलृ विसंवयंतं विणावि तं संवयंतं च ॥ ८८३ ॥ | वीवाहे तथा गर्भाधाने जनने च मत्रसामर्थ्य दृष्टं विसंवदत् , तथाहि-विवाहादौ स्त्रीपुंसप्रीत्यादिफलं मत्रसामर्थ्यमुपवर्ण्यमानमध्यक्षत एव विसंवदत् उपलभ्यते इति । तथा विनाऽपि तान् मत्रान् विवाहादौस्त्रीपुंसप्रीत्यादिकं संवदत् यथाखरूपं भवत् दृष्टमिति मत्राणां फलेन व्यभिचार इति ॥ ८८३ ॥ पराभिप्रायमाह ___ अह तत्थ विसंवादो किरियावेगुन्नतो ण माणमिह । -C-RECENCE ॥३१३॥ Jain Education international For Private & Personel Use Only Mrjainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy