________________
किं किरियावइगुण्णा किं वा तदसाहगत्तेणं? ॥ ८८४ ॥ ISI अथोच्येत तत्र-विवाहादौ मत्राणां फले विसंवदनं क्रियावैगुण्यतो, यथाभिहितक्रियोपेतानां च फले सामर्थ्यमु-18
पवर्ण्यते ततो न व्यभिचार इति । अत्राह-'ने'त्यादि न इह-अस्मिन्नर्थे प्रमाणम् । तथाहि-विवाहादौ विसंवादः किं क्रियावैगुण्यात् किं वा तेषामेव मत्राणामसाधकत्वेनेत्यत्र न किंचित् प्रमाणमस्तीति ॥८८४ ॥ एतदेवाह
तेसिं फलेण सिद्धे अविणाभावम्मि जुज्जई एयं। .
न य सो सिद्धो जम्हा विणावि तं तस्स भावोत्ति ॥ ८८५ ॥ तेषां-मत्राणां फलेन सहाविनाभावे सिद्धे सति एतत्-पूर्वोक्तं युज्यते, यथा-क्रियावैगुण्यात् फले विसंवादो |नान्यथेति, न च सः-फलेन सहाविनाभावः सिद्धो यस्माद्विनापि तं-मत्रसंस्कारं तस्य-फलस्य भावोऽस्ति इति, तस्मान्न सोऽविनाभावः सिद्धः ॥८८५॥ तथा,
सत्थत्थम्मिवि एवं न होइ पुरिसस्स एत्थ माणमिणं । जं खलु दिटुविरोहो गम्मति तेणं अदिटेवि ॥ ८८६ ॥
24TAAR-CASSAGE
Jan Education 1
For Private
Personel Use Only
S
jainelibrary.org