SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३८७॥ वशादपकर्षिणश्च रागादय इति ॥११६६ ॥ प्रतिपक्षभावनातो रागादिक्षय इत्युक्तं अतस्तस्या एव प्रतिपक्षभाव- सर्वज्ञतानाया योग्यो यो भवति तमुपदर्शयन्नाह सिद्धिः नाणी तवम्मि निरओ चारित्ती भावणाएँ जोगो त्ति । सा पुण विचित्तरूवावत्थाभेदेण निहिट्ठा ॥ ११६७ ॥ ज्ञानी-हेयोपादेयवस्तुयाथात्म्यावगमवान् , तपसि-बाह्यान्तरभेदभिन्ने यथाशक्ति निरतः-आसक्तः, चारित्री-सद-15 सक्रियाप्रवृत्तिनिवृत्तिलिङ्गगम्यशुभपरिणामविशेषवान्, एष इत्थंभूतो रागादिप्रतिपक्षभावनाया योग्यो भवति, नान्यः, तस्य यथाभावनप्रवृत्त्ययोगतस्तस्या मिथ्यारूपत्वात् । सा पुनर्भावना विचित्ररूपाऽवस्थामेदेन-अप्रमत्तगुणस्थानकाधारोहणक्रमेणानेकावस्थाभेदेन निर्दिष्टा-कथिता तीर्थकरगणधरैरिति ॥ ११६७ ॥ तदेवं भावनायोग्यं भावनाभेदांश्चाभिधाय सांप्रतं यद्भावयति तद्दर्शयतिभावेइ य दोसाणं निदाणमेसो तहा सरूवं च । ॥३८७॥ विसयं फलं च सम्मं एवं च विरजई तेसुं ॥ ११६८ ॥ १ यथाभावनं, खपुस्तके । Jain Education For Private 3 Personal Use Only A jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy