________________
धर्म. ४४ Jain Education Int
णादिखभावाः तथा सांशा अनंशाश्च कथंचित् सांशा कथंचिच्चानंशाः, ततो युक्ता तेषां संबन्धसिद्धिः ॥ ७०९ ॥ एनामेव भावयन्नाह -
जं चैव खलु अणूणं पच्चासन्नत्तणं मिहो एत्थ ।
तं चैव संबंधो विसिट्ठपरिणामसाविक्खं ॥ ७१० ॥
उ
यदेव खल्वत्र-जगति मिथः - परस्परमणूनां प्रत्यासन्नत्वं विशिष्टपरिणामसापेक्षं तत्तथास्वभावतासंपादितसत्ताकं | कथंचिदपृथग्भूतापरिकल्पिततथाविधैकत्वरूपविशिष्टपरिणाम सापेक्षं, तदेव नस्तेषां परमाणूनां संबन्ध इति कथमर्थस्यायुक्तता ? ॥ ७१० ॥ अत्र पर आह
देसेणं संबंधो इय देसे सति य कहमणुत्तं ति ? | अप्पतराभावातो णहप्पतरयं तओ अस्थि ॥ ७११ ॥
ननु इतिः - एवममुना प्रकारेण देशेन परमाणूनां संबन्धोऽभ्युपगतः स्यात्, अन्यथा मिथस्तेषां प्रत्यासन्नत्वानुपप| तेरित्युक्तं प्राक् पूर्वपक्ष एव, सति च देशे परमाणूनामभ्युपगम्यमाने कथमणुत्वं - परमाणुत्वं भवेत् ? । अत्राह -
For Private & Personal Use Only
lainelibrary.org