SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ धर्म. ४४ Jain Education Int णादिखभावाः तथा सांशा अनंशाश्च कथंचित् सांशा कथंचिच्चानंशाः, ततो युक्ता तेषां संबन्धसिद्धिः ॥ ७०९ ॥ एनामेव भावयन्नाह - जं चैव खलु अणूणं पच्चासन्नत्तणं मिहो एत्थ । तं चैव संबंधो विसिट्ठपरिणामसाविक्खं ॥ ७१० ॥ उ यदेव खल्वत्र-जगति मिथः - परस्परमणूनां प्रत्यासन्नत्वं विशिष्टपरिणामसापेक्षं तत्तथास्वभावतासंपादितसत्ताकं | कथंचिदपृथग्भूतापरिकल्पिततथाविधैकत्वरूपविशिष्टपरिणाम सापेक्षं, तदेव नस्तेषां परमाणूनां संबन्ध इति कथमर्थस्यायुक्तता ? ॥ ७१० ॥ अत्र पर आह देसेणं संबंधो इय देसे सति य कहमणुत्तं ति ? | अप्पतराभावातो णहप्पतरयं तओ अस्थि ॥ ७११ ॥ ननु इतिः - एवममुना प्रकारेण देशेन परमाणूनां संबन्धोऽभ्युपगतः स्यात्, अन्यथा मिथस्तेषां प्रत्यासन्नत्वानुपप| तेरित्युक्तं प्राक् पूर्वपक्ष एव, सति च देशे परमाणूनामभ्युपगम्यमाने कथमणुत्वं - परमाणुत्वं भवेत् ? । अत्राह - For Private & Personal Use Only lainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy