SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणि ॥२५८॥ SHOCKASSAMAC जायते च विवक्षितानीलसंवेदनात् पीतादि-पीताद्याकारोपेतं ज्ञानं तव मतेनापि, 'ता' तस्मात् योऽस्य पीता- द्याकारवैचित्र्यस्य हेतुः स एव बाह्यार्थो ज्ञेयः । मो निपातः पूरणे ॥ ७०७ ॥ अत्र परस्याभिप्रायमाह सिय अघडमाणभावे तुल्ले दोण्हंपऽभावओ होउ। नीसेससुण्णयच्चिय (सूरिः-) पडिहणिया अणुभवेणेसा ॥ ७०८ ॥ | स्यादेतत् , इत्थमघटमानभावे तुल्ये सति द्वयोरपि-ज्ञानार्थयोरभावतो निःशेषशून्यतैव भवतु, तस्या एव संप्रति | युक्तियुक्ततया प्रतिभासमानत्वात्।अत्राह-पडिहणिएत्यादि' एषा-निःशेषशून्यता खसंवेदनप्रमाणसिद्धनात्मीयेनानुभवेन प्रतिभणिता-निराकृता प्राक, 'सा अणुहवसिद्धेणं विरुज्झई निययनाणेणं' इत्यादिना ग्रन्थेन ॥ ७०८॥ न चार्थस्याघटमानभावो यत आह न य न घडइ बज्झत्थो जमणू तुल्लेतरादिरूवा उ। संसा णंसा य तओ जुत्ता संबंधसिद्धित्ति ॥ ७०९ ॥ न च न घटते बाह्योऽर्थः किंतु घटत एव । यत्-यस्मात् अणवः-परमाणवस्तुल्येतरादिरूपाः-साधारणासाधार SONAXAXXX Pun ASSES lain Education For Private sPersonal use Only PMw.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy