SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte अपि च, दाक्षिण्याङ्काः श्रीमदुद्द्द्योतनसूयोऽपि शालिवाहनस्य सप्तमशताब्द्यां विनिर्मितायां स्व" कुवलयमालो " कथायां सूरीनिमानित्थंकारं गाथाद्वयेन संसस्मरुः- "जो इच्छइ भवविरहं भवविरहं को न बंधए (वंदर) सुयणो । समयसय सत्थगुरुणो समरमिअंका (?) कहा जस्स ॥” १ - एते आचार्यपुङ्गवा वटेश्वरक्षमाश्रमणपादानां प्रशिष्यास्तत्त्वाचार्याणां च शिष्या हीदेवीप्रसादभाजश्चाऽऽसन्निति कुवलयमालाप्रशस्तिगतेनाऽमुना पद्यचतुष्टयेन विज्ञायते— "आगासवप्पनयरे वडेसरो आसि जो खमासमणो । तस्स मुहदंसणे च्चिय अवि पसमह जो अहवो वि । तस्स य आयारधरो तत्तायरिओ ति नामसारगुणो । आसि तवतेयनिञ्जिअपावतमोहो दिणयरो व ॥ जो दूसमसलिलपवाहवे हीरन्तगुणसहस्साणं । सीलिंग विउलसालो लग्गणखंभो व निकंपो । सीसेण तस्स एसा हिरिदेवी दिन्नदंसणमणेण । रहया कुवलयमाला विलसिरदक्खिन्नइंधेण || " २ - अस्या रचनाकालस्तु तत्रैव कविनैवमुपदिष्टः - "सगकाले वोली वरिसाण सएहिं सतहिं गएहिं । एगदिणेणूणेहिं एस समत्ताऽवरहम्मि || " ३- य इच्छति भवविरहं भवविरहं को न बध्नाति (वन्दते) सुजनः । समयशतशास्त्र गुरोः समरमृगाङ्का (१) कथा यस्य ।" For Private & Personal Use Only v.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy