SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकार ॥ २८ ॥ Jain Education International गुवाल्यां मुनिसुन्दरसूरयः - "अभूद् गुरुः श्रीहरिभद्रमित्रं श्रीमानदेवः पुनरेव सूरिः । यो मान्द्यतो विस्मृतसूरिमन्त्रं लेभेऽम्बिकाssस्यात्तपसोज्जयन्ते ॥” अञ्चल-पौर्णमिकगच्छपट्टावल्यो: “विद्यासमुद्रहरिभद्रमुनीन्द्रमित्रं सूरिर्बभूव पुनरेव हि मानदेवः । मान्द्यात् प्रयातमपि योऽनघसूरिमन्त्रं लेभेऽम्बिकामुखगिरा तपसोज्जयन्ते ॥" तपागच्छ जीर्णपट्टावल्याम् “२७ श्रीमानदेवसूरिः, अम्बिकावचनाद् विस्मृतसूरिमत्रं लेभे । याकिनीसूनुहरिभद्रसूरिस्तदा जातः । तच्छिष्यौ हंस- परमहंसौ ।” १ - अस्या रचनाकालस्तु ग्रन्थकारेणेत्थमुपन्यस्तः "रस - रस- मनुमितवर्षे १४६६ मुनिसुन्दरसूरिणा कृता पूर्वम् । मध्यस्थैरवधार्या गुर्वालीयं जय श्रीद्धा ॥ ९३ ॥" २–कर्तृनामविरहितापि सुमतिसाधुसूरिपर्यन्ततपागच्छीयाचार्यनामावलीविभूषितत्वेन तत्समयलिखितेयमिति संभाव्यते । For Private & Personal Use Only परिचयः ॥ २८ ॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy