SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ द्वितीयपक्षे पुनरुपलभामहे विश्वसनीयप्रमाणोपसंग्रहं विबाधकप्रमाणविरहं च, तथा हि श्रीमदभयदेवसूरयः पञ्चाशकटीकाप्रारम्भे-"इह हि विस्फुरन्निखिलातिशयधामनि दुःषमाकालविपुलजलदपटलावलुप्यमानमहिमनि नितरामनुपलक्ष्यीभूतपूर्वगतादिबहुतमग्रन्थसार्थतारतारकानिकरे पारङ्गतगदिताऽऽगमाम्बरे पटुतमबोधलोचनतया सुगृहीतनामधेयो भगवान् श्रीहरिभद्रसूरिस्तथाविधपुरुषार्थसिद्यर्थिनामपटुदृष्टीनामुन्नमितजिज्ञासाबुद्धिकन्धराणामैदयुगीनमानवानामात्मनोपलक्ष्यमाणान् विवक्षितार्थसा र्थसाधनसमर्थान् कतिपयप्रवचनार्थतारतारकविशेषानुपदिदर्शयिषुः पञ्चाशद्गाथापरिमाणतया पञ्चाशकाभिधानानि प्रकरणानि चिकीर्षुः..." ___ स्पष्टमेवाऽऽनेन रूपकबन्धेन भगवतां हरिभद्रसूरीणां समये पूर्वश्रुतस्य विलुप्यमानाऽवस्था, तां विप्रकीर्णदशामनुभवतस्तस्य कतिपयांशोपसंग्रहेण पञ्चाशकादिग्रन्थनिर्माणं च निवेद्यते, अथ चेदं तेषां विक्रमस्य षष्ठशतके एव विद्यमानत्वे संघटते नाऽन्यत्र । किंच, वीरप्रभोः सप्तविंशे पट्टे समारूढस्य उपरितनसमयाधारकस्य द्वितीयमानदेवसूरेमित्रत्वेन प्रकृतहरिभद्रसूरीन् वर्णयन्यनेके ग्रन्थकाराः, पट्टावल्यादिवचनान्यपि एतन्मतानुकूलानि । तथा च क्रियारत्नसमुच्चये गुणरत्नसूरयः “ख्यातः श्रीहरिभद्रमित्रमभवत् श्रीमानदेवस्ततः" ॥ १-अस्य निर्माणकालोपदेशकं पर्व पूर्वमुपदिष्टम् (प० ११ पृ० १)। Sorrrrrrr Jain Education For Private & Personel Use Only Dilwww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy