SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ---AAAAA ॥३९७॥ एवमपि यद्यपि धर्मधर्मिणोर्मेदाभेदाभ्युपगमस्तथापि तेषां-रागादिदोषाणां नैकान्तेनैव क्षयः प्राप्नोति, यस्माद्धमिणः सकाशाते-धर्मा रागादिरूपा अभिन्ना अपि कथंचित् विद्यन्ते, न च तस्य-धर्मिणः सर्वथा निर्मूलत एव नाशो, सिद्धिः यथा सौगतैरभ्युपगम्यते, ततो धर्मिवत् रागादीनामपि धर्माणां ततः कथंचिदनन्यत्वात् नैकान्तेनैव क्षय है इति ॥ ११९६ ॥ अत्राह धम्मा हवंति दुविहा सहजा सहगारिसबवेक्खा य । सहजेसु अस्थि एयं ण तु इतरेसुं पि तदभावा ॥ ११९७ ॥ | धर्मा भवन्ति द्विविधाः-सहजाः सहकारिसव्यपेक्षाश्च । तत्र ये धर्माः सहजास्तेष्वेतत्-पूर्वोक्तमस्ति, यदुतधर्मिवत् धर्माणामपि ततः कथंचिदनन्यतया नैकान्तेनैव क्षयो, यथा ज्ञानस्येति, नतु इतरेष्वपि-सहकारिसव्यपेक्षे-18 प्वेतदन्तरोक्तमस्ति । कुत इत्याह-तदभावात्-सहकार्यभावात् । ते हि सहकारिसंपर्कसंपादितसत्ताकाः, तत्कथं ॥३ तदभावे ते भवेयुः १, अन्यथा तत्सव्यपेक्षत्वस्यैव तेषामनुपपत्तेरिति ॥ ११९७ ॥ यद्येवं ततः किमित्याह१०पत्तिरिति कपुस्तके । CACA5 ९७॥ Jain Educatio n al For Private & Personal Use Only M arjainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy