________________
धर्मसंग्रहणीवृत्तिः
---AAAAA
॥३९७॥
एवमपि यद्यपि धर्मधर्मिणोर्मेदाभेदाभ्युपगमस्तथापि तेषां-रागादिदोषाणां नैकान्तेनैव क्षयः प्राप्नोति, यस्माद्धमिणः सकाशाते-धर्मा रागादिरूपा अभिन्ना अपि कथंचित् विद्यन्ते, न च तस्य-धर्मिणः सर्वथा निर्मूलत एव नाशो,
सिद्धिः यथा सौगतैरभ्युपगम्यते, ततो धर्मिवत् रागादीनामपि धर्माणां ततः कथंचिदनन्यत्वात् नैकान्तेनैव क्षय है इति ॥ ११९६ ॥ अत्राह
धम्मा हवंति दुविहा सहजा सहगारिसबवेक्खा य ।
सहजेसु अस्थि एयं ण तु इतरेसुं पि तदभावा ॥ ११९७ ॥ | धर्मा भवन्ति द्विविधाः-सहजाः सहकारिसव्यपेक्षाश्च । तत्र ये धर्माः सहजास्तेष्वेतत्-पूर्वोक्तमस्ति, यदुतधर्मिवत् धर्माणामपि ततः कथंचिदनन्यतया नैकान्तेनैव क्षयो, यथा ज्ञानस्येति, नतु इतरेष्वपि-सहकारिसव्यपेक्षे-18 प्वेतदन्तरोक्तमस्ति । कुत इत्याह-तदभावात्-सहकार्यभावात् । ते हि सहकारिसंपर्कसंपादितसत्ताकाः, तत्कथं ॥३ तदभावे ते भवेयुः १, अन्यथा तत्सव्यपेक्षत्वस्यैव तेषामनुपपत्तेरिति ॥ ११९७ ॥ यद्येवं ततः किमित्याह१०पत्तिरिति कपुस्तके ।
CACA5
९७॥
Jain Educatio
n
al
For Private & Personal Use Only
M
arjainelibrary.org