SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ धर्म ॥२३१॥ Jain Education पायद्वादशक सहचरितत्वात् इष्टव्या, नोशब्दस्येह सहचरार्थत्वात्, न हि क्षीणेषु द्वादशसु कषायेष्वमीषा भावो विद्यत इति ॥ ६१५ ॥ आउंच एत्थ कम्मं चउब्विहं नवरि होति नायवं । नारयतिरियनरामरगतिभेदविभागतो जाण ॥ ६१६ ॥ आयुः प्रानिरूपितशब्दार्थम् अत्र - विचारप्रक्रमे कर्म चतुर्विधं नवरं भवति ज्ञातव्यम्, नवरमिति निपातः खगतानेकभेदप्रदर्शनार्थः । चातुर्विध्यमेव कथयति - 'नारगेत्यादि' नारकतिर्यङ्गरामर गतिविभागभेदतो 'जाणत्ति' जानीहि तत् चातुर्विध्यम्, तद्यथा - नारकायुस्तिर्यगायुर्मनुष्यायुर्देवायुश्चेति ॥ ६१६ ॥ नामं दुचत्तभेदं गतिजातिसरीरअंगुवंगे य । बंधण संघायण संघयणा संठाण णामं च ॥ ६१७ ॥ नाम प्रागुक्तशब्दार्थ द्विचत्वारिंशत्प्रकारम्, तानेव प्रकारानाह - 'गइइत्यादि' गतिनाम गम्यते तथाविधकर्म| सचिवैजींवैः प्राप्यत इति गतिः - नारकत्वादिपर्यायपरिणतिः तद्विपाकवेद्या कर्मप्रकृतिरप्युपचाराद्गतिः सैव नाम For Private & Personal Use Only संग्रहणिः ॥२३१॥ w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy