________________
धर्मसंग्रहणीवृत्तिः
॥३५३॥
धावनमपि दोषाय । अथ कोऽसौ विधिर्यद्वशान्न दोष इत्यत आह- 'पडिलेहणेत्यादि' पूर्व षट्रपदिकादीना सप्ताहोरात्रादिकं कालं यावत् प्रतिलेखना - प्रत्युपेक्षणा कार्या, प्रक्षालनसमयेऽपि च 'दगंपियत्ति' उदकमपि प्रासुकं | विगतप्राणमचित्तमितियावत् ग्रहीतव्यं, प्रक्षालयता च शिलास्फालनादिविवर्जनपूर्वकं संपातिमसत्त्वरक्षणार्थ प्रतिक्षणमुपयोगो दातव्यः, 'मो' इति पादपूरणे 'चः' समुच्चये, इत्येष विधिरिति ॥ १०३५ ॥ अत्र परस्य मतमाहउल्लंघिऊण एवं केई अह अण्णहा करेंतित्ति ।
एसो खु पाणिदोसो तुल्हो च्चिय होइ नायवो ॥ १०३६ ॥
अथ केचिदेनं विधिमुल्लङ्घयान्यथाऽपि कुर्वन्ति ततो दोष एवेति तत्राह - 'एसो उ (खु)' इत्यादि, एषः - अनन्तरोक्तः 'खु' निश्चितं प्राणिदोषः - प्राण्यपराधो नतु प्रवचनस्य, स चोभयत्रापि तुल्य एव भवति ज्ञातव्यः ॥ १०३६ ॥ तुल्यतामेवाह
Jain Education International
मोत्तूण वत्थमेत्तं जं च सिहिं जीवणादिगं चेव ।
दीसंति गेहमाणा ण एस दोसो पवयणस्स ॥ १०३७ ॥
मुक्त्वा वस्त्रमात्रं यत् - यस्मात् चः पूरणे शिखिनम् - अग्निं जीवनादिकं च गृहन्तो दृश्यन्ते, न चैष दोषः प्रवचनस्य,
For Private & Personal Use Only
परिग्रहविरतौ धर्मो
पकरण
स्यापरि
ग्रहता
1134311
www.jainelibrary.org