________________
तेषामेव गुरुकर्मणां प्राणिनां एवमिहापीति ॥ १०३७ ॥ अथोच्यत-पूर्वोक्तविधिनाऽपि वस्त्रं प्रक्षालयतः कदाचिदवश्यं षट्पदिकादिप्राणिव्यपरोपणं संभाव्यते, नहि सर्वोपाधिविशुद्धः छद्मस्थोपयोगो भवतीत्यत आह
जो पुण विहीऍ दोसो संसत्तग(ग्ग)हणिवोसिरणतुल्लो।
__ असढस्स सोवि भणितो पायच्छित्तस्स[अ]विसओत्ति ॥ १०३८ ॥ दो यः पुनर्विधिनापि प्रक्षालयतो दोषः-पटूपदिकादिप्राणिव्यपरोपणलक्षणो जायते संसक्तग्रहणिव्युत्सर्जनतुल्यः-11 |जिनप्रणीतविधिपूर्वकं संसक्तग्रहणिपुरुषस्य यत् पुरीषव्युत्सर्जनं तत्तुल्यः सोऽप्यशठस्य सतः प्रायश्चित्तस्याविषयो भणितः परममुनिभिः, तस्य शुद्धत्वात् , एतदुक्तं भवति-यथा संसक्तग्रहणेः संयतस्य "संसत्तग्गहणी पुण छायाए निग्गयाएँ वोसिरह" इत्याद्यागमाभिहितेन विधिना पुरीषं व्युत्सृजतः प्राणिव्यपरोपणलक्षणो दोषो भवन्नपि न प्रायश्चित्तस्य विषयो भवति, तस्य यतनया प्रवर्त्तमानत्वात् , यतनायाश्च विशेषतो धर्माभिवृद्धिहेतुत्वात् , तदुक्तम्"जयणेह धम्मजणणी जयणा धम्मस्स पालणी चेव । तव्वुड्डिकरी जयणा एगंतसुहावहा जयणे ॥१॥ त्यादि" ॥
१ संसक्तप्रणिः पुनश्छायायां निर्गतायां व्युत्सृजति । २ यतनेह धर्मजननी यतना धर्मस्य पालनी चैव । तद्वद्धिकरी यतना एकान्तसुखा (शुभा) वहा यतना ॥
Jain Education
ANDonal
For Private & Personel Use Only
MMw.jainelibrary.org